पृच्छकः vs प्रच्छकः
1
0
Entering edit mode
QUESTION
9 months ago
bandhu 430

अष्टावधानकार्यक्रमेषु पृच्छकः इति प्रयोगः दृश्यते । प्रच्छ् धातोः ण्वुलि प्रच्छकः भवेत् किल?

साधुता व्याकरणम् • 148 views
ADD COMMENT

1 Answer

2
Entering edit mode
ANSWER
9 months ago
Sanskrit ▴ 520

स्वारस्यमेतद्। दृष्टमेतत् शब्दापशब्दविवेके -

पृच्छां करोति इति णिच् (तत्करोति तदाचष्टे इति वार्तिकेन) + ण्वुल्। इह पृच्छकस्य साधुताविषये - https://sa.wikisource.org/s/25ta

प्रच्छ् + ण्वुल्। केवलं प्रच्छकस्य साधुतेष्टा चेत् - https://sa.wikisource.org/s/25t1

pracCaka

ADD COMMENT
1
Entering edit mode

धन्यवादाः समर्प्यन्ते । सप्रमाणम् उपस्थापितवते भवते ।

ADD REPLY

Login before adding your answer.

Traffic: 22 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.