प्रप्रथमम् इति प्रयोगः
        1
    
    
    
        
        
        
        
            
                
                
                    
                    QUESTION
                    
                    
                        
                    
                
                    
                        सुस्वागतमित्यादयः प्रयोगाः श्राद्धकाले श्रूयन्ते । तथैव प्रप्रथमम् इति साधु पदं वा? First and foremost इति द्योतयितुम् । प्रादेशिकभाषास्वपि मॊट्ट-मॊदलु (कन्नडे) इत्यादयः श्रूयन्ते ।
अतः उक्तार्थानाम् अप्रयोगः इत्यस्य सन्दर्भो न स्यात् भिन्नप्रयोजनसत्वात् ।
                    
                
                 
                
                
                    
                    
    
        
        
            साधुता
        
        
    
        
        
            व्याकरणम्
        
        
    
    
        • 333 views
    
                
                
                
                
             
            
            
         
     
 
     
    
    
    1 Answer
    
        
            
                
    
    
    
    
        
        
        
        
            
                
                
                    
                    ANSWER
                    
                    
                        
                    
                
                    
                        नारायणदत्तमिश्रवर्येण एवमवाचि -
प्रोपसर्गपूर्वकात् प्रथ इत्येतस्माद् धातोः प्रप्रथम-शब्दसिद्धिः अथ सूपसर्गपूर्वकः आत्मार्थक-स्व-शब्दसहकृतः नाम सु+ स्व+आगतम् इत्येष शब्द-संघातः सुस्वागतम् अपि साधयेन्नाम।
                    
                
                 
                
                
                
                
                
             
            
            
         
     
 
         
        
    
    
        
            
                Login before adding your answer.