प्रप्रथमम् इति प्रयोगः
1
0
Entering edit mode
QUESTION
9 months ago
bandhu 430

सुस्वागतमित्यादयः प्रयोगाः श्राद्धकाले श्रूयन्ते । तथैव प्रप्रथमम् इति साधु पदं वा? First and foremost इति द्योतयितुम् । प्रादेशिकभाषास्वपि मॊट्ट-मॊदलु (कन्नडे) इत्यादयः श्रूयन्ते ।

अतः उक्तार्थानाम् अप्रयोगः इत्यस्य सन्दर्भो न स्यात् भिन्नप्रयोजनसत्वात्

साधुता व्याकरणम् • 128 views
ADD COMMENT

1 Answer

1
Entering edit mode
ANSWER
9 months ago
bandhu 430

नारायणदत्तमिश्रवर्येण एवमवाचि -

प्रोपसर्गपूर्वकात् प्रथ इत्येतस्माद् धातोः प्रप्रथम-शब्दसिद्धिः अथ सूपसर्गपूर्वकः आत्मार्थक-स्व-शब्दसहकृतः नाम सु+ स्व+आगतम् इत्येष शब्द-संघातः सुस्वागतम् अपि साधयेन्नाम।

ADD COMMENT

Login before adding your answer.

Traffic: 22 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.