Entering edit mode
16 months ago
bandhu
430
दुष्टान् शब्दान् मा प्रयुक्ष्महि इत्यध्येयं व्याकरणम्
ज्ञानपूर्वके प्रयोगे धर्मः इति भाष्यवचनात् अपभाषणं न कर्तव्यमिति ज्ञायते।
यदि रामशब्दप्रयोगे रमाशब्दः प्रयुक्तः अथवा पुंलिङ्गप्रयोगे नपुंसकलिङ्गः प्रयुक्तः तर्हि अपशब्दो वा?
तात्पर्यमित्थम् - अर्थदृष्ट्या असाधुप्रयोगश्चेत् अधर्मः वा?