Forum:अनन्वितार्थोपि अपशब्दः वा?
0
0
Entering edit mode
9 months ago
bandhu 430

दुष्टान् शब्दान् मा प्रयुक्ष्महि इत्यध्येयं व्याकरणम्

ज्ञानपूर्वके प्रयोगे धर्मः इति भाष्यवचनात् अपभाषणं न कर्तव्यमिति ज्ञायते।

यदि रामशब्दप्रयोगे रमाशब्दः प्रयुक्तः अथवा पुंलिङ्गप्रयोगे नपुंसकलिङ्गः प्रयुक्तः तर्हि अपशब्दो वा?

तात्पर्यमित्थम् - अर्थदृष्ट्या असाधुप्रयोगश्चेत् अधर्मः वा?

व्याकरणम् • 118 views
ADD COMMENT

Login before adding your answer.

Traffic: 22 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.