उत्तरितम् इति प्रयोगः
1
1
Entering edit mode
QUESTION
9 months ago
bandhu 430

तॄ धातोः उत्तरशब्दः

उत्तरं दत्तम् इत्यर्थे उत्तरितमिति श्रूयते।

क्तान्तरूपं तु तीर्णम् इति

इतच् प्रत्ययेन तरितमित्यपि स्यात्। अर्थः तत्र समानो वा?

साधुता व्याकरणम् • 336 views
ADD COMMENT
2
Entering edit mode

नेति मन्ये।

प्रश्नम् उत्तीर्णवान् - (He) answered the question. उत्तरम् (answer) + इतच् (that which is observed) - Hence, it will only become an adjective, like उत्तरितः प्रश्नः - the question whose answer has been attained (or some similar construction).

ADD REPLY
0
Entering edit mode

अद्यत्वे उत्तीर्णशब्दः passed इत्यर्थे प्रयुज्यते किल। अत एव प्रतिवचनार्थकस्य उत्तरितशब्दरूपस्य साधुता चिन्तनीया अविशेषणस्थलेष्वपि।

अपि च गताद्यर्थानां यथा क्तः चेदपि कर्तरि प्रयोगः (अहं गतः) तथैव तॄ-धातोः अपि स्यात् किल। अहं उत्तीर्णः अभवम् इति प्रयोगसत्त्वात्। अथवा ईदृशाः प्रयोगा असाधवः? मया उत्तीर्णमित्येव भवेत्? उभयथाऽपि साधु भासते।

अहं ग्रामं गतः । मया तत्र गतम् । (सूत्रे चकारेण यथाप्राप्तं भावकर्मणोः गृह्यते)

ADD REPLY

1 Answer

1
Entering edit mode
ANSWER
9 months ago
Prathibha ▴ 80

अत्र मूलप्रश्नस्य मम संशयस्य च सम्बन्धः न स्यात्। उत्तरस्य तथा उत्तमस्य सम्बन्धः अस्ति वा? तत्र व्युत्पत्तिः कथम्?

ADD COMMENT
2
Entering edit mode

विवक्षाभेदः स्यात् किन्तु सामान्यतः इदं ग्रहीतुं शक्यते-

उत्तरः -

उत् + तरप् = उत्तरः (उद्-अतिशयेन उद्गतः) - दिक्विशेषवाची।

उत् + तॄ + अप् = उत्तरम् - प्रतिवचनम्

उत्तमः -

उत् + तमप् = उत्तमः (अतिशयेन उत्कृष्टः) - उत्कर्षवाची

ADD REPLY

Login before adding your answer.

Traffic: 9 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.