उत्तरितम् इति प्रयोगः
1
1
Entering edit mode
QUESTION
16 months ago
bandhu 430

तॄ धातोः उत्तरशब्दः

उत्तरं दत्तम् इत्यर्थे उत्तरितमिति श्रूयते।

क्तान्तरूपं तु तीर्णम् इति

इतच् प्रत्ययेन तरितमित्यपि स्यात्। अर्थः तत्र समानो वा?

साधुता व्याकरणम् • 544 views
ADD COMMENT
2
Entering edit mode

नेति मन्ये।

प्रश्नम् उत्तीर्णवान् - (He) answered the question. उत्तरम् (answer) + इतच् (that which is observed) - Hence, it will only become an adjective, like उत्तरितः प्रश्नः - the question whose answer has been attained (or some similar construction).

ADD REPLY
0
Entering edit mode

अद्यत्वे उत्तीर्णशब्दः passed इत्यर्थे प्रयुज्यते किल। अत एव प्रतिवचनार्थकस्य उत्तरितशब्दरूपस्य साधुता चिन्तनीया अविशेषणस्थलेष्वपि।

अपि च गताद्यर्थानां यथा क्तः चेदपि कर्तरि प्रयोगः (अहं गतः) तथैव तॄ-धातोः अपि स्यात् किल। अहं उत्तीर्णः अभवम् इति प्रयोगसत्त्वात्। अथवा ईदृशाः प्रयोगा असाधवः? मया उत्तीर्णमित्येव भवेत्? उभयथाऽपि साधु भासते।

अहं ग्रामं गतः । मया तत्र गतम् । (सूत्रे चकारेण यथाप्राप्तं भावकर्मणोः गृह्यते)

ADD REPLY

1 Answer

1
Entering edit mode
ANSWER
16 months ago
Prathibha ▴ 80

अत्र मूलप्रश्नस्य मम संशयस्य च सम्बन्धः न स्यात्। उत्तरस्य तथा उत्तमस्य सम्बन्धः अस्ति वा? तत्र व्युत्पत्तिः कथम्?

ADD COMMENT
2
Entering edit mode

विवक्षाभेदः स्यात् किन्तु सामान्यतः इदं ग्रहीतुं शक्यते-

उत्तरः -

उत् + तरप् = उत्तरः (उद्-अतिशयेन उद्गतः) - दिक्विशेषवाची।

उत् + तॄ + अप् = उत्तरम् - प्रतिवचनम्

उत्तमः -

उत् + तमप् = उत्तमः (अतिशयेन उत्कृष्टः) - उत्कर्षवाची

ADD REPLY

Login before adding your answer.

Traffic: 10 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.