Entering edit mode
                    
                    
                    QUESTION
                    
                    
                        
    
    
        
                    
                
                    
                        
                
                
                    
                    
                
                
                
                
            22 months ago
        bandhu
        
    
        
    
    440
    उभयथा हि श्रूयते लोके, एतत् मम मित्रम् । एषः मम मित्रमिति वा । कतरत् साधु?

भगिनि, विशेषण-विशेष्यभावः स्वीक्रियते चेत् एतत् इति साधु। परन्तु उद्देश्य-विधेय-भावः स्वीक्रियते चेत् एषः इत्यपि साधु स्यात् किल। पुरतः विद्यमानः एषः रमेशः, मम मित्रम् ।