Entering edit mode
QUESTION
15 months ago
bandhu
430
उभयथा हि श्रूयते लोके, एतत् मम मित्रम् । एषः मम मित्रमिति वा । कतरत् साधु?
भगिनि, विशेषण-विशेष्यभावः स्वीक्रियते चेत् एतत् इति साधु। परन्तु उद्देश्य-विधेय-भावः स्वीक्रियते चेत् एषः इत्यपि साधु स्यात् किल। पुरतः विद्यमानः एषः रमेशः, मम मित्रम् ।