Difference between two notions of उपमान
1
0
Entering edit mode
QUESTION
8 months ago
TAPAS ▴ 40

Can you make a differentiation between उपमान (poetic उपमा) and उपमान (one of the means of knowledge)?

उपमान • 159 views
ADD COMMENT

1 Answer

1
Entering edit mode
ANSWER
8 months ago
bandhu 430

उभयत्र सादृश्यम् अस्ति ।

  • उपमालङ्कारे साधारणधर्मः गृह्यते । चन्द्र इव मुखमित्यादौ (चन्द्रसदृशं मुखम्) ।
  • उपमान-प्रमाणेऽपि गोसदृशो गवयः इति सादृश्येन अवगतिः ।

कश्चन गवयपदार्थं अजानन् पृच्छति किमिति । तं बोधयितुं गोपदार्थेन सह सादृश्यं सूच्यते ।

ADD COMMENT
0
Entering edit mode

उपमालङ्कारे चन्द्र इव मुखमित्यादौ चन्द्रमुखपदार्थयोः ज्ञाने सत्येव सादृश्यप्रतीतिर्जायते। उपमानप्रमाणे तु गवयपदार्थः अज्ञातः, ज्ञातेन गोपदार्थेन गवयपदार्थज्ञानं कार्यते। इत्येवम् उभयत्र कश्चन विशेषः स्यादिति मे भाति।

अत्र मम अभिप्रायः इत्थम् - तयोः भेदः अस्ति मत्वा किञ्चिद् विवरणं ददातु। उपर्युक्तमतम् असम्यङ् चेत् ज्ञापयतु।

धन्यवादाः -- तापसः

ADD REPLY

Login before adding your answer.

Traffic: 25 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.