Entering edit mode
QUESTION
15 months ago
Bharath
▴
30
सर्वेभ्यो नमः ।
सम्राट् + नयति इत्यस्याः संहितायाः प्रक्रियां जिज्ञासुरस्मि। केषुचन पुस्तकेषु सम्राण्ण्यति इति सन्धियुक्तं पदं दत्तमस्ति ।
सम्राट् + नयति
सम्राण् + नयति (८.४.४५ - यरोऽनुनासिकेऽनुनासिको वा)
सम्राण्नयति इत्येव भवेत् यतः (८.४.४२ न पदान्ताट्टोरनाम्) इत्येन नयति पदस्य णकारः निशिद्धः।
अनाम्-नवति-नगरीणाम् इत्येन वार्तिकेनापि णकारः न सिद्ध्यति।
कृपया एतस्य समाधानं दीयताम् ।
सूत्रदिशा तु सम्राट् नयति / सम्राण् नयति इति रूपद्वयमेव साधु ।