सम्राट् + नयति इत्यस्य सन्धिसाधुत्वम्
0
1
Entering edit mode
QUESTION
8 months ago
Bharath ▴ 30

सर्वेभ्यो नमः ।

सम्राट् + नयति इत्यस्याः संहितायाः प्रक्रियां जिज्ञासुरस्मि। केषुचन पुस्तकेषु सम्राण्ण्यति इति सन्धियुक्तं पदं दत्तमस्ति ।

सम्राट् + नयति
सम्राण् + नयति (८.४.४५ - यरोऽनुनासिकेऽनुनासिको वा) सम्राण्नयति इत्येव भवेत् यतः (८.४.४२ न पदान्ताट्टोरनाम्) इत्येन नयति पदस्य णकारः निशिद्धः।

अनाम्-नवति-नगरीणाम् इत्येन वार्तिकेनापि णकारः न सिद्ध्यति।

कृपया एतस्य समाधानं दीयताम् ।

वार्तिकम् सन्धिः साधुता व्याकरणम् अनुनासिकसन्धिः • 127 views
ADD COMMENT
1
Entering edit mode

सूत्रदिशा तु सम्राट् नयति / सम्राण् नयति इति रूपद्वयमेव साधु ।

ADD REPLY

0 Answers

Login before adding your answer.

Traffic: 25 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.