Entering edit mode
                    
                    
                    QUESTION
                    
                    
                        
    
    
        
                    
                
                    
                        
                
                
                    
                    
                
                
                
                
            22 months ago
        TAPAS
        
    
        ▴
    
    40
    Can you make a differentiation between उपमान (poetic उपमा) and उपमान (one of the means of knowledge)?

उपमालङ्कारे चन्द्र इव मुखमित्यादौ चन्द्रमुखपदार्थयोः ज्ञाने सत्येव सादृश्यप्रतीतिर्जायते। उपमानप्रमाणे तु गवयपदार्थः अज्ञातः, ज्ञातेन गोपदार्थेन गवयपदार्थज्ञानं कार्यते। इत्येवम् उभयत्र कश्चन विशेषः स्यादिति मे भाति।
अत्र मम अभिप्रायः इत्थम् - तयोः भेदः अस्ति मत्वा किञ्चिद् विवरणं ददातु। उपर्युक्तमतम् असम्यङ् चेत् ज्ञापयतु।
धन्यवादाः -- तापसः