प्रययज्यते पदस्य अवगमने जिज्ञासा
0
0
Entering edit mode
QUESTION
8 months ago
Bharath ▴ 30

प्रययज्यते इति पदस्य अवगमने जिज्ञासुः अस्मि। केन धातुना एतत् पदं सिध्यतीति समाधानं क्रियताम्। एतस्य पदस्यार्थः कः इत्यपि कृपया वदन्तु।

प्रयोगे उदाहरणम् इत्थम् - वस्तुनः संख्याम् दर्शयितुम् सर्वशब्दः बहुवचने प्रययज्यते

धातुः कर्मणि शब्दः • 184 views
ADD COMMENT
0
Entering edit mode

टङ्कनदोषः नास्ति वा तत्र? मुद्रितः पाठो वा?

अन्यथा प्रयुज्यते इति सम्यक् प्रतिभाति ।

ADD REPLY
0
Entering edit mode

प्रयुज्यते इति तु परिचितं पदम्। टङ्कनदोषः न स्यात् यतः अन्यत्रापि अयं प्रयोगः दृष्टः।

prayayajyate

ADD REPLY
0
Entering edit mode

अत्र दृष्ट्वा‌ तु टङ्कनदोषः इत्येव भासते । अन्यत्रापि दोषा सन्ति किल । शब्दस्य इति स्थाने शब्दम्य इति प्रयुक्तम् ।

ADD REPLY
0
Entering edit mode

सत्यम्। स दोषः मया दृष्टः। दर्शयितुम् इत्यत्रापि टङ्कनदोषः। अतः प्रययज्यते इत्यत्रापि दोषः इति मन्ये।

err

ADD REPLY
0
Entering edit mode

आम् । अत्रापि दोष एव । टङ्कनफलके आङ्ग्ललिपेः यकारः उकारश्च (y,u) पार्शे स्थितौ । अतः अयं दोषः सामान्यः ।

ADD REPLY

0 Answers

Login before adding your answer.

Traffic: 9 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.