Entering edit mode
QUESTION
15 months ago
Bharath
▴
30
प्रययज्यते इति पदस्य अवगमने जिज्ञासुः अस्मि। केन धातुना एतत् पदं सिध्यतीति समाधानं क्रियताम्। एतस्य पदस्यार्थः कः इत्यपि कृपया वदन्तु।
प्रयोगे उदाहरणम् इत्थम् - वस्तुनः संख्याम् दर्शयितुम् सर्वशब्दः बहुवचने प्रययज्यते ।
टङ्कनदोषः नास्ति वा तत्र? मुद्रितः पाठो वा?
अन्यथा प्रयुज्यते इति सम्यक् प्रतिभाति ।
प्रयुज्यते इति तु परिचितं पदम्। टङ्कनदोषः न स्यात् यतः अन्यत्रापि अयं प्रयोगः दृष्टः।
अत्र दृष्ट्वा तु टङ्कनदोषः इत्येव भासते । अन्यत्रापि दोषा सन्ति किल । शब्दस्य इति स्थाने शब्दम्य इति प्रयुक्तम् ।
सत्यम्। स दोषः मया दृष्टः। दर्शयितुम् इत्यत्रापि टङ्कनदोषः। अतः प्रययज्यते इत्यत्रापि दोषः इति मन्ये।
आम् । अत्रापि दोष एव । टङ्कनफलके आङ्ग्ललिपेः यकारः उकारश्च (y,u) पार्शे स्थितौ । अतः अयं दोषः सामान्यः ।