अधिगीष्महि इत्यस्य रूपसिद्धिः कुतः?
1
0
Entering edit mode
QUESTION
10 months ago
bandhu 430

पस्पशाह्निके मा अधिगीष्महि इति प्रयुक्तम्। अधिगीष्महीति पदस्य व्युत्पत्तिः कथम्?

व्याकरणम् • 199 views
ADD COMMENT

1 Answer

2
Entering edit mode
ANSWER
10 months ago
bandhu 430

इङ्-धातोः रूपमिदम्।

इङश्च सनि परतो गमिरादेशो भवति।

अधि + इङ् + सन् + लुङ् (कर्तरि उत्तमपुरुषे बहुवचनरूपम्) = अध्यगीष्महि

माङ्-योगे आडागमः प्रतिषिद्ध्यते (न माङ्योगे)। = मा अधिगीष्महि

https://ashtadhyayi.com/sutraani/2/4/48

ADD COMMENT

Login before adding your answer.

Traffic: 8 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.