धीराः इति कः पदार्थः
1
1
Entering edit mode
QUESTION
7 months ago
TAPAS ▴ 40

धीराः इति पदं प्रथमान्तमिति प्रतीयते। मूलप्रातिपदिकं किमिति, कथं च रूपस्यास्य सिद्धिः इति प्रश्नः कृपया श्लोकः अवलोक्यताम् - enter image description here

रूपसिद्धिः पदपरिचयः • 137 views
ADD COMMENT

1 Answer

0
Entering edit mode
ANSWER
7 months ago
bandhu 430

अन्यस्मिन् व्याख्याने (विदुषां रङ्गनाथशर्मणां अमरकोशे) भोः धीराः इति सम्बोधनत्वेन स्वीकृतम् ।

भवता प्रदत्ते चित्रे क्विप्-प्रत्ययः विहितः । तथा सति धीराः इति एकवचने सिद्ध्यति । अन्यत्रापि एवं दृश्यते, सेनानीः विश्वपाः इत्यादिषु ।

धीरा इति (क्विपि) कृदन्तत्वात् प्रातिपदिकं भवति । तदनु सुबुत्पत्तिः ।

ADD COMMENT

Login before adding your answer.

Traffic: 9 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.