शिशुपालवधम् 1.65
1
1
Entering edit mode
QUESTION
6 months ago
Sanskrit ▴ 520

तपेन वर्षाः शरदा हिमागमो वसन्तलक्ष्म्या शिशिरः समेत्य च।
प्रसूनकॢप्तिं दधतः सदर्वतः पुरेऽस्य वास्तव्यकुटुम्बितां ययुः॥१।६५॥

अत्र महाकविमाघविरचित शिशुपालवधे प्रथमसर्गस्य पञ्चषष्टितमे श्लोके "प्रसूनकॢप्तिं दधतः सदर्तवः" इत्यंशमधिकृत्य जिज्ञासेयं प्रवर्तते।

रघुनाथमनोहरकृते कविकौस्तुभे छन्दोदोषविवेचने तैरत्र छन्दोभ्रष्टत्वं प्रतिपादितम्। 1 अत्र कथं छन्दोभ्रष्टत्वं युज्यते? कॢ इति न संयोगः किन्तु ह्रस्वस्वरवद् व्यञ्जनम्। तेन पूर्वत्र गुरुत्वप्रसक्तेरभावान्न लघुरेव वंशस्थे युज्यत एव। अत्र रचनाकृता कॢ इति संयोगरूपेण गृहीतं वाऽन्यथा वाऽस्य समाधानं सम्भवति इति ज्ञापयन्तु विद्वांसः।

कविकौस्तुभे

व्याकरणम् छन्दः कविकौस्तुभः शिशिपालवधम् • 164 views
ADD COMMENT

1 Answer

2
Entering edit mode
ANSWER
6 months ago
Sanskrit ▴ 520
  1. The complete stz. runs as follows :-

तपेन वर्षाः शरदा हिमागमो वसन्तलक्ष्म्या शिशिर: समेत्य च।
प्रसूनक्लपि दधतः सदर्तवः पुरेस्य वास्तव्यकुटुम्बतां ययुः ॥

This stz. is in वंशस्थ metre. But strangely enough our author looks upon this as an instance of छन्दोभ्रष्टदोष, for according to him in the third line the गण scheme would not be ज त जर as required in वंशस्थ, but य त जर as न in प्रसून precedes a conjunct consonant viz. कॢ. But being a vowel कॢ cannot be called a conjunct (संयोग, हलोऽनन्नरा: संयोगः - पा. १. १.७). Perhaps here the author wants to display his minute knowledge of grammar; for acc. to पा. ८. २.१८ "कृपो रो लः" there is a portion of ल् in कॢ and as stated in the Mahabhasya वर्णकदेशग्रहणे वर्णग्रहणम्, कॢ in कॢपि may be looked upon as a conjunct made up of क् and ल्, as such making the preceding न prosodically long.

Source: Appendix to the same work.

ADD COMMENT

Login before adding your answer.

Traffic: 46 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.