लिखनम् इति पदं साधु वा?
1
0
Entering edit mode
QUESTION
10 months ago
bandhu 430

अधोलिखितवाक्यस्य विवरणम् अपेक्षितम्

कुटपूर्वस्य लिखधातोरपि ग्रहणाल्लिखनमिति प्रयोगः सिद्ध इत्याहुः । इति १.२.१ तत्त्वबोधिन्याम् ।

Tattvabodhini Pg 399

साधुता व्याकरणम् • 167 views
ADD COMMENT

1 Answer

2
Entering edit mode
ANSWER
10 months ago
Sanskrit ▴ 520

उक्तं च हैमे -

कुटादेरिति किम्? लेखनीयम्। "केचिल्लिखिमपि कुटादौ पठन्ति।"

तदेवोल्लिखितं क्रमदीश्वरेण स्वीये प्राकृतव्याकरणे [खादिर्हः॥२।११॥ सूत्रसत्कटीकायाम्] -

लिखनं णिहिलं।

प्रयोगश्चायं दृश्यते शुक्रनीतौ -

सजातीनां च लिखनं कुर्याच्च समुदायतः। यथाप्राप्तं तु लिखनमाद्यन्तसमुदायतः॥ 1

प्रयोग ईदृशो दृश्यते शान्तिनाथमहाकाव्ये [मुनिभद्रसूरिविरचिते] 3.106तमे पद्ये।

ADD COMMENT
0
Entering edit mode

उत्तमम् । प्रयोगा दृश्यन्त इति हेतोः असाधुप्रयोगः न स्यात् । परन्तु लेखनमिति साधीयान् भासते

ADD REPLY

Login before adding your answer.

Traffic: 9 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.