मुख्यमित्यर्थे प्रधानशब्दस्य लिङ्गम्
1
0
Entering edit mode
QUESTION
5 months ago
bandhu 430

प्रधानः इत्यपि श्रुतम् . प्रधानम् इत्यपि . उभयमपि प्रमुखार्थे

अनयोः साधीयान् कः?

अमरकोशे तावत्

क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः। मुख्यवर्यवरेण्याश्च प्रवर्होऽनवरार्ध्यवत्.।

साधुता व्याकरणम् प्रयोगः • 99 views
ADD COMMENT

1 Answer

0
Entering edit mode
ANSWER
17 days ago
bandhu 430

फले प्रधानं व्यापारः इति भूषणसारे अपि नपुंसकलिङ्गप्रयोगः

अतः स एव साधीयान्

ADD COMMENT

Login before adding your answer.

Traffic: 25 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.