Entering edit mode
QUESTION
11 months ago
Sanskrit
▴
540
कण्ड्वादिभ्यो यक्॥३।१।२७॥ इति सूत्रेण कण्ड्वादिभ्यो धातुभ्यो यक् प्रत्ययो विहितः।
तत्र कौमुद्यां दीक्षितैरित्थमुल्लेखः कृतः -
असु उपतापे । असू । असूञ् । इत्येके । अस्यति। असूयति । असूयते ।
अत्र यकि दीर्घत्वे कृते असु-धातोः असूयतीति रूपम् साधु सिद्धयति। अथ कथं तत्र वर्यैः "अस्यति" इति रूपं निविष्टम्? कथं नाम तत् सिद्ध्यति?