कण्ड्वादिगतस्य असू-धातोः कथम् "अस्यति" इति रूपम्?
0
0
Entering edit mode
QUESTION
4 months ago
Sanskrit ▴ 520

कण्ड्वादिभ्यो यक्॥३।१।२७॥ इति सूत्रेण कण्ड्वादिभ्यो धातुभ्यो यक् प्रत्ययो विहितः।

तत्र कौमुद्यां दीक्षितैरित्थमुल्लेखः कृतः -

असु उपतापे । असू । असूञ् । इत्येके । अस्यति। असूयति । असूयते ।

अत्र यकि दीर्घत्वे कृते असु-धातोः असूयतीति रूपम् साधु सिद्धयति। अथ कथं तत्र वर्यैः "अस्यति" इति रूपं निविष्टम्? कथं नाम तत् सिद्ध्यति?

कौमुदीसूत्रम्

व्याकरणम् कण्ड्वादि यक् • 95 views
ADD COMMENT

0 Answers

Login before adding your answer.

Traffic: 25 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.