वचन्ति इति रूपम्
1
0
Entering edit mode
QUESTION
4 months ago
bandhu 430
  • नहि वचिरन्तिपरः प्रयुज्यते ।
  • झिपरे इत्येके ।
  • बहुवचनपरे इत्यपरे ।

अदादिगणस्य वच् धातोः रूपाणि इत्थम् -

  • वक्ति, वक्तः, ___
  • वक्षि, वक्थः, वक्थ
  • वच्मि, वच्वः, वच्मः

चुरादिगणेऽपि खलु वच् परिभाषणे धातुः पठितः । आधृषीयश्च धातुः वा णिजन्तः । अतस्तत्रापि वचति वचतः वचन्ति इति रूपं सिध्यति एव ।

अतः वचन्ति इत्यस्य साधुता तथा स्यात् किल । आहोस्वित् नहि वचिरन्तिपरः प्रयुज्यते इतीदं चुरादिगणस्य धातुमपि व्याप्नोति?

साधुता व्याकरणम् • 156 views
ADD COMMENT
0
Entering edit mode

नहि वचिरन्तिपरः० इत्यत्र गणनिर्देशः नास्तीति हेतोः उभयोः निषेधः एव स्यात्

ADD REPLY

1 Answer

1
Entering edit mode
ANSWER
17 days ago
bandhu 430

नहि वचिरन्तिपरः० इत्यत्र गणनिर्देशः नास्तीति हेतोः उभयोः निषेधः एव स्यात्

ADD COMMENT

Login before adding your answer.

Traffic: 46 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.