Forum:द्विगुसमासे पात्रादिगणः ।
0
0
Entering edit mode
12 weeks ago
Bharath ▴ 30

स नपुंसकम् (२.४.१७) इत्यनेन सूत्रेण कानिचन समस्तपदानि नित्यं नपुंसकलिङ्गानि भवन्तीति ज्ञायते।

काशिकायाम् इत्थम् -

यस्यायमेकवद्भावो विहितः स नपुंसकलिङ्गो भवति द्विगुर्द्वन्द्वश्च। पञ्चगवम्। दशगवम्। द्वन्द्वः खल्वपि — पाणिपादम्। शिरोग्रीवम्। परवल्लिङ्गतापवादो योगः॥ अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते॥ पञ्चपूली। दशरथी॥ वाबन्तः स्त्रियामिष्टः॥ पञ्चखट्वम्, पञ्चखट्वी॥ अनो नलोपश्च वा च द्विगुः स्त्रियाम्॥ पञ्चतक्षम्, पञ्चतक्षी॥ पात्रादिभ्यः प्रतिषेधो वक्तव्यः॥ पञ्चपात्रम्। चतुर्युगम्। त्रिभुवनम्॥

पात्रादिगणे कानि पदानि अन्तर्भवन्तीति जिज्ञासा ।

पात्रादिगणः समासः द्विगुः व्याकरणम् • 94 views
ADD COMMENT

Login before adding your answer.

Traffic: 25 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.