वाग्मी इति एकगकारघटितः शब्दोऽपि साधुः किम्
1
1
Entering edit mode
QUESTION
10 months ago
bandhu 430

वाग्ग्मी इत्यत्र गकारद्वयमुच्चारितम् । वाग्मी इति एकगकारघटितः शब्दोऽपि साधुः किम्?

सूत्रदिशा वाचो ग्मिनिरिति गकारद्वयमेव लप्स्यते।

साधुता व्याकरणम् • 154 views
ADD COMMENT

1 Answer

3
Entering edit mode
ANSWER
10 months ago
Sanskrit ▴ 520

किमर्थमेकगकारघटितस्साधुरिति पूर्वपक्षोऽमुष्य भासते। एषोंऽशः सारस्वतव्याकरणे स्थापितः। इदमवधेयं यदेततद सारस्वतं व्याकरणं नानुभूतिस्वरूपाचार्यसम्बद्धं किन्तु तद्भिन्नम्। तथा च व्याकरणमेतदर्वाचीनम्। पूर्वमतसमर्थयितृरूपेण स्थापितमिदम्।

सारस्वतव्याकरणम्

ADD COMMENT

Login before adding your answer.

Traffic: 41 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.