शास्त्रवित् इत्यस्य लिङ्गत्रये किं रूपम्?
0
0
Entering edit mode
QUESTION
10 weeks ago
bandhu 430

विद् इत्यस्यात् क्विबन्तं वित् । शास्त्रं वेत्ति इति शास्त्रवित् । अस्य लिङ्गत्रये रूपं समानं किम्?

साधुता व्याकरणम् • 123 views
ADD COMMENT
0
Entering edit mode

तथैव कुर्मः खलु। पुंस्त्रियोः रूपाणि सरूपाणि भवन्ति। क्लीबे एव विशष्टं दृश्यते भिन्नप्रत्ययत्वात्। यथा सुधी-पदे कुर्मः। सुधीः सुधियौ सुधियः इति पुंस्त्रियोः। सुधि इत्यादयः क्लीबे।

ADD REPLY
1
Entering edit mode

आम्

शास्त्रवित् इत्यत्र तु क्विप् निश्चयेन भवति लिङ्गत्रयेपि

अतः शास्त्रवित्-शास्त्रवित्-शास्त्रवित् इति स्यात् किल

ADD REPLY

0 Answers

Login before adding your answer.

Traffic: 46 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.