Entering edit mode
                    
                    
                    QUESTION
                    
                    
                        
    
    
        
                    
                
                    
                        
                
                
                    
                    
                
                
                
                
            16 months ago
        bandhu
        
    
        
    
    440
    विद् इत्यस्यात् क्विबन्तं वित् । शास्त्रं वेत्ति इति शास्त्रवित् । अस्य लिङ्गत्रये रूपं समानं किम्?

तथैव कुर्मः खलु। पुंस्त्रियोः रूपाणि सरूपाणि भवन्ति। क्लीबे एव विशष्टं दृश्यते भिन्नप्रत्ययत्वात्। यथा सुधी-पदे कुर्मः। सुधीः सुधियौ सुधियः इति पुंस्त्रियोः। सुधि इत्यादयः क्लीबे।
आम्
शास्त्रवित् इत्यत्र तु क्विप् निश्चयेन भवति लिङ्गत्रयेपि
अतः शास्त्रवित्-शास्त्रवित्-शास्त्रवित् इति स्यात् किल