पाघ्राध्मा० अत्र अकारसहितः पिबादेशः इति कुतः निर्णीतम्?
1
0
Entering edit mode
QUESTION
10 months ago
bandhu 430

पाघ्राध्मा० अत्र अकारसहितः पिबादेशः इति कुतः निर्णीतम्?

व्याकरणम् • 135 views
ADD COMMENT

1 Answer

2
Entering edit mode
ANSWER
9 months ago
Sanskrit ▴ 520

पाघ्राध्मास्थाम्नाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छर्पश्यच्छधौशीयसीदाः पिबेर्गुणप्रतिषेधः पिबेर्गुणप्रतिषेधो वक्तव्यः, पिबति - लघूपधगुणः प्राप्नोति । स तर्हि प्रतिषेधो वक्तव्यः ? ॥ न वक्तव्यः ॥ गुणः(१) कस्मान्न भवति ? ॥ पिबतिरदन्तः(२) । अदन्त इति चेदुक्तम् किमुक्तम् । धातोरन्त इति चेदनुदात्ते च - बग्रहणमिति । अथ वाऽङ्गवृत्ते पुनर्वृत्ताबविधिर्निष्ठितस्येत्येवं न भविष्यति ॥ ( पाघ्राध्मास्थाम्ना ) ॥

इति महाभाष्ये पातञ्जलं वचः।1

ADD COMMENT

Login before adding your answer.

Traffic: 41 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.