"समचीकथत्" रूपस्य साधुता
1
QUESTION
"Question from Samskrit Google Group"
Friends,
Namaste.
I need help in identifying the verb form समचीकथत् in the following text (from the Sanskrit translation of Don Quixote):
डान् क्विक्षोट-दन्तपीडया नितान्तमुद्विग्नमनस्को मन्दगमनमेव स्वीचकार सांचुः। पथि च तस्य चेतोविनोदनं चिकीर्षुर्बह्वीवार्ताः, अन्यच्च यत्किञ्चिदग्रे वक्ष्यमाणं वृत्तं विद्यते। तत्सर्वं तस्मै समचीकथत्।
Thanks for help.
T K Gopalan
sadhu
vyakarana
• 283 views
1 Answer
ANSWER
लुङ्लकारे प्रथमपुरुषैकवचने रूपमेतत् सम्-पूर्वकस्य कथ-धातोरन्यदीयमतेन।
विस्तरः -
समचकथद् इति न मानकं रूपं पाणिनीये।
कारणं तु -
दीर्घो लघोः॥७।४।९४॥ सूत्रस्य प्रसक्तेरभावः, अग्लोपत्वात्।
किं च क्षीरतरङ्गिण्याम् -
कथमचीकथत्? प्रकृत्यन्तरम् अन्वेष्यम्॥ इति (LINK)
किं च हैमे धातुपारायणे -
कथमचीकथत्? "भूरिदाक्षिण्यसंपन्नं यत्त्वं सान्त्वमचीकथः" इति प्रयोगं दृष्ट्वा ये गणयतेरन्यस्याऽपि पूर्वस्य ईत्वम् इच्छन्ति, तन्मते भविष्यति प्रकृत्यन्तरं वाऽन्वेष्यम्॥ इति
प्रयुक्तश्चाऽयं मल्लिनाथसूरिणा नैषधीयसत्कजीवातुटीकायाम् -
अवोचत् अचीकथत्॥१७।१३९॥
उक्तं हि प्रक्रियाकौमुद्याम् -
कथोऽभ्यास ईत्वं वेति केचित्। अचीकथत्। अचकथत्।
केचिदिति अर्वाचीनाः। अत एव आह क्षीरस्वामी...मुग्धबोधे तूक्तम्। "वेङ्गणकथः खेर्ञ्यङि॥" LINK
सारस्वतेऽपि शब्दानुशासने तथादर्शनम् -
कथगणयोरङ्कार्यं चेति केचित्॥ १०४० सूत्रवृत्तौ
मुग्धबोधे तु विधानपाठः इह
इत्यलं विस्तरेण॥
Login before adding your answer.
Traffic: 9 users visited in the last hour
पाणिनीये अपि अचकथत् इत्येव मानकमिति मन्ये
यद्यपि अचीकथत् इत्यपि बहुभिः अङ्गीक्रियते
अत एव किल क्षीरतरङ्गिण्यामपि प्रकृत्यन्तरमन्वेष्यमिति उक्तम्
काशिकायामपि अचकथत् इति स्वीकृतम्