"समचीकथत्" रूपस्य साधुता
1
1
Entering edit mode
QUESTION
8 weeks ago
Sanskrit ▴ 520

"Question from Samskrit Google Group"

Friends,

Namaste. I need help in identifying the verb form समचीकथत् in the following text (from the Sanskrit translation of Don Quixote):

डान् क्विक्षोट-दन्तपीडया नितान्तमुद्विग्नमनस्को मन्दगमनमेव स्वीचकार सांचुः। पथि च तस्य चेतोविनोदनं चिकीर्षुर्बह्वीवार्ताः, अन्यच्च यत्किञ्चिदग्रे वक्ष्यमाणं वृत्तं विद्यते। तत्सर्वं तस्मै समचीकथत्।

Thanks for help. T K Gopalan

sadhu vyakarana • 127 views
ADD COMMENT

1 Answer

2
Entering edit mode
ANSWER
8 weeks ago
Sanskrit ▴ 520

लुङ्लकारे प्रथमपुरुषैकवचने रूपमेतत् सम्-पूर्वकस्य कथ-धातोरन्यदीयमतेन।

विस्तरः - समचकथद् इति न मानकं रूपं पाणिनीये। कारणं तु - दीर्घो लघोः॥७।४।९४॥ सूत्रस्य प्रसक्तेरभावः, अग्लोपत्वात्।

किं च क्षीरतरङ्गिण्याम् - कथमचीकथत्? प्रकृत्यन्तरम् अन्वेष्यम्॥ इति (LINK)

किं च हैमे धातुपारायणे - कथमचीकथत्? "भूरिदाक्षिण्यसंपन्नं यत्त्वं सान्त्वमचीकथः" इति प्रयोगं दृष्ट्वा ये गणयतेरन्यस्याऽपि पूर्वस्य ईत्वम् इच्छन्ति, तन्मते भविष्यति प्रकृत्यन्तरं वाऽन्वेष्यम्॥ इति

प्रयुक्तश्चाऽयं मल्लिनाथसूरिणा नैषधीयसत्कजीवातुटीकायाम् - अवोचत् अचीकथत्॥१७।१३९॥

उक्तं हि प्रक्रियाकौमुद्याम् - कथोऽभ्यास ईत्वं वेति केचित्। अचीकथत्। अचकथत्। केचिदिति अर्वाचीनाः। अत एव आह क्षीरस्वामी...मुग्धबोधे तूक्तम्। "वेङ्गणकथः खेर्ञ्यङि॥" LINK सारस्वतेऽपि शब्दानुशासने तथादर्शनम् - कथगणयोरङ्कार्यं चेति केचित्॥ १०४० सूत्रवृत्तौ

मुग्धबोधे तु विधानपाठः इह

इत्यलं विस्तरेण॥

ADD COMMENT
1
Entering edit mode

पाणिनीये अपि अचकथत् इत्येव मानकमिति मन्ये

यद्यपि अचीकथत् इत्यपि बहुभिः अङ्गीक्रियते

अत एव किल क्षीरतरङ्गिण्यामपि प्रकृत्यन्तरमन्वेष्यमिति उक्तम्

काशिकायामपि अचकथत् इति स्वीकृतम्

ADD REPLY

Login before adding your answer.

Traffic: 46 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.