Tutorial:संज्ञापूर्वको विधिरनित्यः
1
0
Entering edit mode
7 weeks ago
bandhu 430

शेखरः

यत्तु 'ओरोदि'ति वाच्ये ओर्गुणः ६.४.११६ इति गुणग्रहणात् — संज्ञापूर्वकविधेरनित्यत्वम् । इयं च विधेयकोटौ संज्ञापूर्वत्व एव । तेन स्वायम्भुवमित्यादि सिद्धम् ॥

नीलेशव्याख्या

संज्ञापूर्वकः विधिः अनित्यः इति काचन परिभाषा अस्ति । अस्याः परिभाषायाः अर्थः अयम् - यदि कस्मिंश्चित् सूत्रे संज्ञानिर्देशं कृत्वा कश्चन विधिः उक्तः अस्ति, तर्हि केषुचन स्थलेषु तस्य सूत्रस्य अवकाशे प्राप्ते अपि तस्य सूत्रस्य प्रयोगं विना एव रूपाणि सिद्ध्यन्ति । एतादृशाः विधयः, येषामवकाशे प्राप्ते अपि प्रयोगः कुत्रचित् न क्रियते, ते 'अनित्याः' सन्ति इत्युच्यते । वर्तमानसूत्रे 'गुण' संज्ञायाः निर्देशं कृत्वा विधिः उक्तः अस्ति, अतः वर्तमानसूत्रेण उक्तः विधिः अपि अनित्यः अस्ति

व्याकरणम् परिभाषा • 78 views
ADD COMMENT
0
Entering edit mode
ANSWER
7 weeks ago
bandhu 430

सूत्रेषु यदि गुणवृद्ध्यादिसंज्ञाः प्रयुज्य विधिः कृतः तर्हि सः अनित्यः

अन्यत्र उदाहरणमस्ति ओर्गुणः इति सूत्रे ओरोत् इति वक्तव्ये गुणपदं प्रयुक्तम् अनित्यत्वज्ञापनाय

अनित्यः इत्युक्ते केषुचित् स्थलेषु सूत्रं न प्रवर्तते।

ADD COMMENT

Login before adding your answer.

Traffic: 46 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.