News:[CFP] All India Oriental Conference 2024
        1 
    
    
    
        
        
        
        
            
                
                
                    
                    
                        
                    
                
                    
                        ALL INDIA ORIENTAL CONFERENCE 2024 
51st SESSION to be held at UDUPI  organized by
Bharatiya Vidvat Parishat, Central Sanskrit University, New Delhi and Paryaya Shri Puttige Matha, Udupi
on 24th, 25th & 26th October 2024 
Submit abstracts here: https://aioc.bvparishat.in/abstract/ 
Submit Book manuscripts here: https://forms.gle/KzuW2o8pRFFaXp7R6 
Head Office : Bhandarkar Oriental Research Institute, Pune – 411 004
                    
                 
                 
                
                
                    
                    
    
        
        
            cfp
         
        
    
        
        
            aioc
         
        
    
    
        • 907 views
    
 
                
                 
                
                
 
             
            
            
         
     
 
     
    
    
        
            
                
 
    
    
    
    
        
        
        
        
            
                
                
                    
                    ANSWER 
                    
                    
                        
                    
                
                    
                        OCR:
भारतीयविद्वत्परिषत्, केन्द्रीयसंस्कृतविश्वविद्यालयः तथा पर्याय- पुत्तिगे - मठः इत्येतेन संस्थात्रयेण सम्भूय समायोज्यमानायां अस्यां सङ्गोष्ठ्यां राष्ट्रियाः अन्ताराष्ट्रियाश्च विद्वांसः भागं ग्रहीष्यन्ति । अस्मिन्नेव अवसरे नानाशास्त्रविद्वद्भिः लिखितानाम् / सम्पादितानाम् / व्याख्याटीकादिभिः अलङ्कृतानां च ग्रन्थानां लोकार्पणमपि भविष्यति । अतः वेद-वेदाङ्ग-दर्शन- साहित्य-सङ्गीत-कला-योग- आयुर्वेद-ज्यौतिष-वास्तु-कृषि-वाणिज्य-अर्थशास्त्र- नीतिशास्त्रादिषु विषयविशेषेषु कस्मिंश्चित् एकस्मिन् विषये विषयद्वये वा लिखितान् भवतां ग्रन्थविशेषान् भवन्तः प्रकाशनाय उपारोपयितुं शक्ष्यन्ति।
The research paper can be presented at the conference on 23 different topics. Use different QR codes for uploading the research paper and the book. Final Date for Book Submission : September 15, 2024 
सपद्येव उपारोपयन्तु!
                    
                 
                 
                
                
                 
                
                
 
             
            
            
         
     
 
         
        
 
    
    
        
            
                 Login  before adding your answer.
         
    
    
         
        
            
        
     
    
    Traffic: 7 users visited in the last hour
         
    
    
        
    
    
 
Updated! Submit abstracts now.