News:[CFP] All India Oriental Conference 2024
1
ALL INDIA ORIENTAL CONFERENCE 2024
51st SESSION to be held at UDUPI organized by
Bharatiya Vidvat Parishat, Central Sanskrit University, New Delhi and Paryaya Shri Puttige Matha, Udupi
on 24th, 25th & 26th October 2024
Submit abstracts here: https://aioc.bvparishat.in/abstract/
Submit Book manuscripts here: https://forms.gle/KzuW2o8pRFFaXp7R6
Head Office : Bhandarkar Oriental Research Institute, Pune – 411 004
cfp
aioc
• 370 views
ANSWER
OCR:
भारतीयविद्वत्परिषत्, केन्द्रीयसंस्कृतविश्वविद्यालयः तथा पर्याय- पुत्तिगे - मठः इत्येतेन संस्थात्रयेण सम्भूय समायोज्यमानायां अस्यां सङ्गोष्ठ्यां राष्ट्रियाः अन्ताराष्ट्रियाश्च विद्वांसः भागं ग्रहीष्यन्ति । अस्मिन्नेव अवसरे नानाशास्त्रविद्वद्भिः लिखितानाम् / सम्पादितानाम् / व्याख्याटीकादिभिः अलङ्कृतानां च ग्रन्थानां लोकार्पणमपि भविष्यति । अतः वेद-वेदाङ्ग-दर्शन- साहित्य-सङ्गीत-कला-योग- आयुर्वेद-ज्यौतिष-वास्तु-कृषि-वाणिज्य-अर्थशास्त्र- नीतिशास्त्रादिषु विषयविशेषेषु कस्मिंश्चित् एकस्मिन् विषये विषयद्वये वा लिखितान् भवतां ग्रन्थविशेषान् भवन्तः प्रकाशनाय उपारोपयितुं शक्ष्यन्ति।
The research paper can be presented at the conference on 23 different topics. Use different QR codes for uploading the research paper and the book. Final Date for Book Submission : September 15, 2024
सपद्येव उपारोपयन्तु!
Login before adding your answer.
Traffic: 4 users visited in the last hour
Updated! Submit abstracts now.