Entering edit mode
QUESTION
11 months ago
bandhu
430
- नहि वचिरन्तिपरः प्रयुज्यते ।
- झिपरे इत्येके ।
- बहुवचनपरे इत्यपरे ।
अदादिगणस्य वच् धातोः रूपाणि इत्थम् -
- वक्ति, वक्तः, ___
- वक्षि, वक्थः, वक्थ
- वच्मि, वच्वः, वच्मः
चुरादिगणेऽपि खलु वच् परिभाषणे धातुः पठितः । आधृषीयश्च धातुः वा णिजन्तः । अतस्तत्रापि वचति वचतः वचन्ति इति रूपं सिध्यति एव ।
अतः वचन्ति इत्यस्य साधुता तथा स्यात् किल । आहोस्वित् नहि वचिरन्तिपरः प्रयुज्यते इतीदं चुरादिगणस्य धातुमपि व्याप्नोति?
नहि वचिरन्तिपरः० इत्यत्र गणनिर्देशः नास्तीति हेतोः उभयोः निषेधः एव स्यात्