लुञ्चा इति साधुपदं किम् ?
0
0
Entering edit mode
QUESTION
4 months ago
MANOJ • 0

सत्सङ्गदीक्षायां त्रिनवत्यधिकशततमे श्लोके पदमिदं पठितम्।

लुञ्चा कदापि न ग्राह्या कैश्चिदपि जनैरिह। नैव कार्यो व्ययो व्यर्थः कार्यः स्वाऽऽयाऽनुसारतः॥ १९३ ॥

हिन्दीभाषया अर्थः लिखितः रिश्वत इति लुञ्चा इति पदस्य कृते। अर्थात् उत्कोचः इति स्यात्।

किन्तु लुञ्चा इति पदं कोशेषु न दृश्यते। अतः संशयोदयः।

व्युत्पत्तिः व्याकरणम् • 152 views
ADD COMMENT

0 Answers

Login before adding your answer.

Traffic: 9 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.