Entering edit mode
                    
                    
                    QUESTION
                    
                    
                        
    
    
        
                    
                
                    
                        
                
                
                    
                    
                
                
                
                
            11 months ago
        MANOJ
        
    
        •
    
    0
    सत्सङ्गदीक्षायां त्रिनवत्यधिकशततमे श्लोके पदमिदं पठितम्।
लुञ्चा कदापि न ग्राह्या कैश्चिदपि जनैरिह। नैव कार्यो व्ययो व्यर्थः कार्यः स्वाऽऽयाऽनुसारतः॥ १९३ ॥
हिन्दीभाषया अर्थः लिखितः रिश्वत इति लुञ्चा इति पदस्य कृते। अर्थात् उत्कोचः इति स्यात्।
किन्तु लुञ्चा इति पदं कोशेषु न दृश्यते। अतः संशयोदयः।
