Entering edit mode
QUESTION
4 months ago
MANOJ
•
0
सत्सङ्गदीक्षायां त्रिनवत्यधिकशततमे श्लोके पदमिदं पठितम्।
लुञ्चा कदापि न ग्राह्या कैश्चिदपि जनैरिह। नैव कार्यो व्ययो व्यर्थः कार्यः स्वाऽऽयाऽनुसारतः॥ १९३ ॥
हिन्दीभाषया अर्थः लिखितः रिश्वत इति लुञ्चा इति पदस्य कृते। अर्थात् उत्कोचः इति स्यात्।
किन्तु लुञ्चा इति पदं कोशेषु न दृश्यते। अतः संशयोदयः।