कनीयः इति पदस्य लिङ्गं किम्?
1
0
Entering edit mode
QUESTION
10 months ago
bandhu 430

कनीयान् इति पदं श्रूयते कनीयः इत्यपि श्रूयते ।

उभयोः लिङ्गं किमिति संशयः

व्याकरणम् लिङ्गम् • 163 views
ADD COMMENT

1 Answer

3
Entering edit mode
ANSWER
10 months ago
bandhu 430

ईयसुन् प्रत्ययः - कनीयस् इति प्रातिपदिकम्

  • पुंलिङ्गे = कनीयान्
  • स्त्रीलिङ्गे = कनीयसी (जननी जन्मभूमिश्च स्वर्गादपि गरीयसी)
  • नपुंसकलिङ्गे = कनीयः (छन्दः छन्दसी छन्दांसि)

द्विवचनविभज्योपपदे तरबीयसुनौ

https://ashtadhyayi.com/sutraani/5/3/57

ADD COMMENT

Login before adding your answer.

Traffic: 41 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.