अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
1
0
Entering edit mode
QUESTION
4 weeks ago
bandhu 430

अष्टाविंशतिः अष्टादश इत्यादिसंख्यासु अष्टा इति दीर्घः कथं भवति? किं कारणम्?

व्याकरणम् • 68 views
ADD COMMENT

1 Answer

2
Entering edit mode
ANSWER
27 days ago
Sanskrit ▴ 540

द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः॥ ६।४।४७॥

इत्यनेन अष्टन्-प्रातिपदिकस्याऽन्त्यस्वरस्य आकारादेशः।

ADD COMMENT

Login before adding your answer.

Traffic: 15 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.