दैतेयः इति रूपसिद्धिः कथम्?
0
0
Entering edit mode
QUESTION
7 days ago
bandhu 430

दितेः अपत्यं दैत्यः दैतेयः

दिति + ढक् = दैतेयः

स्त्रीभ्यो ढक् भवति। दितिशब्दः क्तिच्-प्रत्ययान्तः

क्तिच् कथं स्त्रीप्रत्ययः?

व्याकरणम् • 15 views
ADD COMMENT

0 Answers

Login before adding your answer.

Traffic: 9 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.