गुणवचनं गुणवाचकम् - इत्युभयोः भेदः कः?
0
0
Entering edit mode
QUESTION
22 months ago
bandhu 440

पदं गुणवाचकं भवति चेत् केवलं गुणं वक्ति इति श्रुतम् । गुणवचनं भवति चेत् पदार्थमपि द्योतयति इति श्रुतम् । स्पष्टता अपेक्षिता ।

व्याकरणम् • 179 views
ADD COMMENT

0 Answers

Login before adding your answer.

Traffic: 11 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.