यदा विभाषा न प्रवर्तते तदा अन्यपक्षे उत्सर्गसूत्रेणैव प्रत्ययविधानं वा?
0
0
Entering edit mode
QUESTION
10 months ago
bandhu 430

ऋहलोर्ण्यत् इति उत्सर्गसूत्रम् । मृजेर्विभाषा (क्यप्) विकल्पेन प्रवर्तते । विभाषाभावे ण्यत् विधानं केन सूत्रेण भवति?

व्याकरणम् • 106 views
ADD COMMENT
0
Entering edit mode

प्राप्तविभाषा, अप्राप्तविभाषा -- एतत् द्रष्टव्यम्

ADD REPLY

0 Answers

Login before adding your answer.

Traffic: 9 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.