Entering edit mode
QUESTION
17 months ago
bandhu
430
कृष्ण इव आचरति कृष्णायते तथैव पल्लवायते इत्यादयः शब्दाः दृष्टाः
विद्वान् इव आचरति - नामधातुरूपं किं भवेत्?
अत्र भवतां स्वागतमार्य । तत्र तावत् कर्तुः क्यङ् सलोपश्च इत्यत्र कृष्णायते इत्यपि दृष्टमतः उद्धृतम् । उभयथाऽपि रूपसिद्धिः वेति जिज्ञासा ।
https://ashtadhyayi.com/sutraani/3/1/11?expand=sutra-commentary-kaumudi-region&focus=sutra-commentary-kaumudi-region&highlight=कृष्णायते