तनादिकृञ्भ्य उः इत्यत्र पृथक्तया कृञः ग्रहणं किमर्थम्?
1
0
Entering edit mode
QUESTION
10 months ago
bandhu 430

तनादित्वादेव सिद्धे कृञ्ग्रहणं गणकार्यस्यानित्यत्वे लिङ्गम् । इति सिद्धान्तकौमुदी । अत्र स्पष्टता अपेक्षिता । भाष्ये तु प्रत्याख्यातमिति पठितम् ।

https://ashtadhyayi.com/sutraani/3/1/79

व्याकरणम् • 151 views
ADD COMMENT

1 Answer

1
Entering edit mode
ANSWER
10 months ago
Sanskrit ▴ 520

अस्मिन् विषये युधिष्ठिरमीमांसकस्य मतमवधेयम् - 1

तच्च क्षीरतरङ्गिण्यां तैः कृञ् करणे इत्यस्य टिप्पणे प्रकटितम्। अधस्तात् linkतः पश्यतु।

ADD COMMENT

Login before adding your answer.

Traffic: 8 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.