नर्तिका नर्तकी इत्येतयोः भेदः?
2
0
Entering edit mode
QUESTION
10 months ago
bandhu 430

नर्तिका नर्तकी इत्येतयोः भेदः?

व्याकरणम् • 218 views
ADD COMMENT

2 Answers

2
Entering edit mode
ANSWER
10 months ago
bandhu 430
  • नर्तकी - शिल्पिनि ष्वुन्+ङीष् (षिद्गौरादिभ्यश्च) । अतः कुशला अस्ति नर्तने ।
  • नर्तिका - ण्वुल्+टाप् (अजाद्यतष्टाप्) प्रत्ययः । सामान्यतया नर्तनं करोति ।
ADD COMMENT
1
Entering edit mode
ANSWER
9 months ago
Prathibha ▴ 80

एतयोः पुँल्लिङ्गरूपे भेदः अस्ति वा?

ADD COMMENT
0
Entering edit mode

रूपभेदस्तु नास्ति । काशिकायां कौमुद्यां चोभयत्र नर्तकः खनकः रजकः इत्येवोदाहृतम् ।

ADD REPLY
1
Entering edit mode

तर्हि सामान्यो वा भवतु कुशली वा भवतु नर्तकः एव खलु?

ADD REPLY

Login before adding your answer.

Traffic: 22 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.