प्रकृतिभावः सन्धिः उत न?
0
0
Entering edit mode
QUESTION
10 months ago
bandhu 430

सन्धिः नाम वर्णविकारः -- एतत् तु केवलं परिकल्पनमेव । प्रमाणं मार्गणीयम् ।

सन्धिपाठावसरे प्रकृतिभावोऽपि चर्च्यते । अतः प्रकृतिभावश्चेत् कार्यं विहितमिति गण्यते उत स्वरूपावस्थानमेव?

व्याकरणम् • 88 views
ADD COMMENT

0 Answers

Login before adding your answer.

Traffic: 22 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.