चित्रकारः कर्मकारः इत्यादयः शब्दाः साधवः उत न?
0
0
Entering edit mode
QUESTION
10 months ago
bandhu 430

दिवाविभानिशा० इति सूत्रात् चित्रकरः इति पदं निष्पद्यते । तर्हि चित्रकारः इति साधु वा? बालमनोरमायां कर्मकरो भृतक इति लिखितम् ।

https://ashtadhyayi.com/sutraani/3/2/21

साधुता व्याकरणम् • 278 views
ADD COMMENT
0
Entering edit mode

भृतकः नास्ति चेत् कर्मकारः इति शक्यते । कर्मणि भृतौ

https://ashtadhyayi.com/sutraani/3/2/22

ADD REPLY
0
Entering edit mode

शब्दसाधुत्वं ज्ञातव्यं चेत् कस्मिन्नर्थे इत्यपि ज्ञेयम् । इदं पदम् अस्मिन् अर्थे साधु ।

ADD REPLY
0
Entering edit mode

भावे घञ् विधाय करोति/क्रियते इति कारः । चित्रस्य कारः चित्रकारः इति शक्यते । तथा सति इष्टार्थकथनं न स्यात् ।

ADD REPLY
1
Entering edit mode

कर्मणि उपपदे धातोः अण्विधिरस्तु, ततश्च उपपदसमासे कर्मकार इत्यादिप्रयोगाः सम्भवन्ति एव। कर्मण्यण् ३.२.१ इति सूत्रप्रमाण्यात्। इति मे भाति।


धन्यवादाः

ADD REPLY
0
Entering edit mode

नमो नमः। महोदय तत्र विशेषविहितत्वात् दिवाविभानिशा० इति सूत्रं अणं बाधेत किल।

ADD REPLY
0
Entering edit mode

सत्यं महोदय। अनाध्यानात् एवं भातम्।

ADD REPLY

0 Answers

Login before adding your answer.

Traffic: 22 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.