Entering edit mode
QUESTION
16 months ago
bandhu
430
- करोति - कृ - कृत्वा
- कारयति - कारि - कारयित्वा
कर्तयति - कर्तित्वा / कर्तयित्वा किं स्यात्? तथैव रचयति अपि ।
केषुचित् पुस्तकेषु उभयमपि रूपं दृष्टम् । कृदन्तरूपनन्दिन्यां (तन्त्रांशे) कर्तित्वा / रचयित्वा इति दृष्टम् ।
धन्यवादाः । अचिरादन्विष्टम् । चुरादिगणीयः कर्त् धातुः । रूपं तु कर्तयति इत्येव ।