Entering edit mode
                    
                    
                    QUESTION
                    
                    
                        
    
    
        
                    
                
                    
                        
                
                
                    
                    
                
                
                
                
            23 months ago
        bandhu
        
    
        
    
    440
    - करोति - कृ - कृत्वा
 - कारयति - कारि - कारयित्वा
 
कर्तयति - कर्तित्वा / कर्तयित्वा किं स्यात्? तथैव रचयति अपि ।
केषुचित् पुस्तकेषु उभयमपि रूपं दृष्टम् । कृदन्तरूपनन्दिन्यां (तन्त्रांशे) कर्तित्वा / रचयित्वा इति दृष्टम् ।

धन्यवादाः । अचिरादन्विष्टम् । चुरादिगणीयः कर्त् धातुः । रूपं तु कर्तयति इत्येव ।