कर्तित्वा / कर्तयित्वा -- क्त्वान्तरूपाणि कथम्?
1
0
Entering edit mode
QUESTION
10 months ago
bandhu 430
  • करोति - कृ - कृत्वा
  • कारयति - कारि - कारयित्वा

कर्तयति - कर्तित्वा / कर्तयित्वा किं स्यात्? तथैव रचयति अपि ।

केषुचित् पुस्तकेषु उभयमपि रूपं दृष्टम् । कृदन्तरूपनन्दिन्यां (तन्त्रांशे) कर्तित्वा / रचयित्वा इति दृष्टम् ।

व्याकरणम् साधुता • 347 views
ADD COMMENT

1 Answer

2
Entering edit mode
ANSWER
10 months ago
Sanskrit ▴ 520

अयं तुदादिगणस्थः कृत्-धातुः।1 तत्र विहितेन क्त्वाप्रत्ययेन सह कर्तित्वा इति सिद्धम्। अपि च प्रेरणे कृत्+णिज् इति स्थिते कर्तयित्वा इति सिद्धम्।

चुरादिगणस्थो गृह्यते चेन्नास्तीष्टार्थप्रतिपत्तिः छेदनविषया।

रचयित्वा, चोरयित्वा इत्यादिष्वपि तथैव भाव्यम्।

ADD COMMENT
1
Entering edit mode

धन्यवादाः । अचिरादन्विष्टम् । चुरादिगणीयः कर्त् धातुः । रूपं तु कर्तयति इत्येव ।

ADD REPLY

Login before adding your answer.

Traffic: 8 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.