सङ्गमय्य इत्यत्र णिचः लोपः भवेत् किल?
1
0
Entering edit mode
QUESTION
9 months ago
bandhu 430

सामान्यतया णेरनिटि इति अनिडादौ आर्धधातुके परे णेर्लोपो विहितः । परन्तु यद्यपि ल्यप् अनिट् तथापि सङ्गमय्य इत्यस्मिन् पदे लोपः न कृतः । कारणं किम्?

व्याकरणम् • 176 views
ADD COMMENT

1 Answer

3
Entering edit mode
ANSWER
9 months ago
bandhu 430

ल्यपि लघुपूर्वात् । https://ashtadhyayi.com/sutraani/6/4/56

काशिकायाम्

ल्यपि परतो लघुपूर्वाद् वर्णादुत्तरस्य णेः अयादेशो भवति।

प्रणमय्य, प्रतमय्य, प्रदमय्य, प्रशमय्य, सन्दमय्य गतः। प्रबेभिदय्य गतः। प्रगणय्य गतः।

लघुपूर्वातिति किम्? प्रपात्य गतः। सम्प्रधार्य ।

ADD COMMENT

Login before adding your answer.

Traffic: 41 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.