नमः इत्ययं शब्दः अव्ययमिति कोशेषु अभिहितम् । तर्हि नमांसि इति प्रयोगः कथम्?
1
0
Entering edit mode
QUESTION
9 months ago
bandhu 430

नमः इति नपुंसकलिङ्गेऽपि अस्तीति केषुचित् लिखितम् । भूयांसि नमांसि इति प्रयोगे श्रूयते ।

नमस्कारार्थकः नमश्शब्दः अव्ययमेव उत न?

तथा च नमःस्वस्तिस्वाहा० इत्यत्र कस्य शब्दस्य ग्रहणं कृतम्?

व्याकरणम् • 237 views
ADD COMMENT

1 Answer

1
Entering edit mode
ANSWER
9 months ago
Sanskrit ▴ 520

"“नमः स्वस्तीत्यादि” पा॰ सूत्रेत्यागार्थकनमनार्थकयोरुभयोर्ग्रहणम्।" इति वाचस्पत्ये।1

ADD COMMENT
0
Entering edit mode

आ अस्तु । परन्तु तत्र अव्ययत्वेन ग्रहणमुत न?

ADD REPLY

Login before adding your answer.

Traffic: 41 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.