Entering edit mode
                    
                    
                    QUESTION
                    
                    
                        
    
    
        
                    
                
                    
                        
                
                
                    
                    
                
                
                
                
            23 months ago
        bandhu
        
    
        
    
    440
    नमः इति नपुंसकलिङ्गेऽपि अस्तीति केषुचित् लिखितम् । भूयांसि नमांसि इति प्रयोगे श्रूयते ।
नमस्कारार्थकः नमश्शब्दः अव्ययमेव उत न?
तथा च नमःस्वस्तिस्वाहा० इत्यत्र कस्य शब्दस्य ग्रहणं कृतम्?

आ अस्तु । परन्तु तत्र अव्ययत्वेन ग्रहणमुत न?