Entering edit mode
QUESTION
16 months ago
bandhu
430
नमः इति नपुंसकलिङ्गेऽपि अस्तीति केषुचित् लिखितम् । भूयांसि नमांसि इति प्रयोगे श्रूयते ।
नमस्कारार्थकः नमश्शब्दः अव्ययमेव उत न?
तथा च नमःस्वस्तिस्वाहा० इत्यत्र कस्य शब्दस्य ग्रहणं कृतम्?
आ अस्तु । परन्तु तत्र अव्ययत्वेन ग्रहणमुत न?