मूषकः मूषिकः कतरत् प्रयोक्तव्यम्?
2
0
Entering edit mode
QUESTION
16 months ago
bandhu 430

मूषकशब्दः बहुधा प्रयुक्तः दृश्यते । किं रूपं कस्मिन्नर्थे साधु इति जिज्ञासा ।

व्याकरणम् साधुता • 397 views
ADD COMMENT

2 Answers

3
Entering edit mode
ANSWER
16 months ago
Prathibha ▴ 80

स्तेयार्थे धातुद्वयम् अस्ति। मुष् स्तेये तथा मूष् स्तेये।

मुष् धातोः किकन् इति प्रत्ययस्य योजनेन मूषिकः इति रूपं सिद्ध्यति। मूष् धातोः मूषकः इति रूपं नैकविधैः प्राप्तुं शक्यते।

Please see the attachmententer image description hereenter image description here

ADD COMMENT
2
Entering edit mode
ANSWER
16 months ago
Sanskrit ▴ 540

उभौ समाने एव जन्तुविशेषेऽर्थ साधू इति मन्यते। आद्यस्तु ण्वुल्-प्रत्ययान्तत्वेन साधुः परस्तूणादिनिष्पन्नः।1

ADD COMMENT

Login before adding your answer.

Traffic: 4 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.