Latest
Open
Jobs
Call for Papers
Forum
Tags
About
Community
Planet
New Post
Log In
Latest
Open
News
Jobs
Call for Papers
Forum
Tags
Planet
Users
Log In
Sign Up
About
Limit : all time
all time
today
this week
this month
this year
21 results • Page
1 of 1
Sort: Rank
Rank
Views
Votes
Replies
0
votes
0
replies
246
views
दैतेयः इति रूपसिद्धिः कथम्?
व्याकरणम्
7 months ago by
bandhu
440
0
votes
0
replies
361
views
लुञ्चा इति साधुपदं किम् ?
व्युत्पत्तिः
व्याकरणम्
11 months ago by
MANOJ
• 0
0
votes
0
replies
275
views
उपमानोपमेययोः समानविभक्तिकत्वं केन नियमेन?
व्याकरणम्
13 months ago by
bandhu
440
0
votes
1
reply
504
views
वार्तिकान्यपि सूत्रवत् शास्त्राणि
व्याकरणम्
15 months ago by
bandhu
440
1
vote
2
replies
447
views
शास्त्रवित् इत्यस्य लिङ्गत्रये किं रूपम्?
साधुता
व्याकरणम्
16 months ago by
bandhu
440
0
votes
0
replies
337
views
कण्ड्वादिगतस्य असू-धातोः कथम् "अस्यति" इति रूपम्?
व्याकरणम्
कण्ड्वादि
यक्
18 months ago by
Sanskrit
▴ 540
0
votes
0
replies
253
views
पूर्वपदात् संज्ञायामगः अत्र संशयः
व्याकरणम्
21 months ago by
bandhu
440
2
votes
1
reply
345
views
प्रदत्तम् vs प्रत्तम्
साधुता
व्याकरणम्
22 months ago by
bandhu
440
0
votes
5
replies
456
views
प्रययज्यते पदस्य अवगमने जिज्ञासा
धातुः
कर्मणि
शब्दः
updated 22 months ago by
bandhu
440 • written 22 months ago by
Bharath
▴ 30
2
votes
1
reply
372
views
सम्राट् + नयति इत्यस्य सन्धिसाधुत्वम्
वार्तिकम्
सन्धिः
साधुता
व्याकरणम्
अनुनासिकसन्धिः
updated 22 months ago by
bandhu
440 • written 22 months ago by
Bharath
▴ 30
0
votes
0
replies
228
views
इको यणचि, झलां जशोऽन्ते - प्रत्याहारस्य वचनम्
व्याकरणम्
22 months ago by
bandhu
440
0
votes
0
replies
291
views
यत् पच्यते सः पाकः
साधुता
व्याकरणम्
23 months ago by
bandhu
440
0
votes
0
replies
239
views
प्रातिपदिकम् इति पदस्य व्युत्पत्तिः
व्याकरणम्
23 months ago by
bandhu
440
1
vote
6
replies
542
views
चित्रकारः कर्मकारः इत्यादयः शब्दाः साधवः उत न?
साधुता
व्याकरणम्
updated 23 months ago by
TAPAS
▴ 40 • written 23 months ago by
bandhu
440
1
vote
0
replies
296
views
Usage of sam+car in ātmanepada without instrumental (3rd case)?
व्याकरणम्
संचर्
आत्मनेपदम्
23 months ago by
Sanskrit
▴ 540
3
votes
2
replies
372
views
तेजःकाय-तेजस्काययोः कतरत् साधु?
व्याकरणम्
updated 23 months ago by
bandhu
440 • written 23 months ago by
Sanskrit
▴ 540
0
votes
0
replies
212
views
प्रकृतिभावः सन्धिः उत न?
व्याकरणम्
24 months ago by
bandhu
440
0
votes
1
reply
279
views
यदा विभाषा न प्रवर्तते तदा अन्यपक्षे उत्सर्गसूत्रेणैव प्रत्ययविधानं वा?
व्याकरणम्
24 months ago by
bandhu
440
0
votes
0
replies
201
views
गुणवचनं गुणवाचकम् - इत्युभयोः भेदः कः?
व्याकरणम्
24 months ago by
bandhu
440
0
votes
0
replies
232
views
एचोऽयवायावः इत्यत्र यकारवकारयोः हलन्त्यमिति सूत्रेण इत् संज्ञा कुतो न?
व्याकरणम्
2.0 years ago by
bandhu
440
0
votes
0
replies
184
views
अकारः उच्चारणार्थः चेत् हलन्त्यम् इति प्रवर्तते वा?
व्याकरणम्
2.0 years ago by
bandhu
440
21 results • Page
1 of 1
Recent Votes
Answer: कल्पनं कल्पना इत्यनयोः अर्थभेदः वर्तते किम्?
Answer: अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
Answer: अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
Answer: वचन्ति इति रूपम्
Answer: अपि प्रत्ययः आदेशः आगमो वा भवति?
Answer: ऋतम् इत्यत्र णत्वं कुतो न?
Comment: [CFP] All India Oriental Conference
Recent Locations •
All
Recent Awards •
All
Scholar
to
Sanskrit
▴ 540
Scholar
to
bandhu
440
Scholar
to
Prathibha
▴ 80
Recent Replies
Answer: गोपयति vs. गोपायति
by
bandhu
440
## गोपयति / गोपायति **गुपूँ (रक्षणे)** इति भ्वादिगणस्य धातोः नित्यम् आदौ “आय” इति प्रत्ययः विधीयते, तदनन्तरं तस्य तिङन्तरूपाणि भवन्ति । - गुप् +…
Answer: कल्पनं कल्पना इत्यनयोः अर्थभेदः वर्तते किम्?
by
bandhu
440
कल्पनमित्यत्र **ल्युट्** प्रत्ययः, कल्पना इत्यत्र भावे **युच्**. युचः विधानार्थं णिच् अपेक्षितः। यदि स्वार्थे णिच् क्रियते तर्हि समानार्थः भवति। प्रेरणार्थे णि…
Answer: अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
by
Sanskrit
▴ 540
[द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः॥ ६।४।४७॥][1] इत्यनेन अष्टन्-प्रातिपदिकस्याऽन्त्यस्वरस्य आकारादेशः। [1]: https://ashtadhyayi.com/sutraani/6…
Answer: स्नपयति or स्नापयति
by
bandhu
440
**ग्लास्नावनुवमां च** इत्यनेन मित्त्वं भवति। अतः स्नपयति स्नापयति इति उभयं साधु। अनुपसर्गादेव इति अवधेयम्। ![snapayati][1] OCR Text: बालमनो…
Answer: अहमः इति कथं रूपम्?
by
bandhu
440
"**अहमिति शब्दान्तरमहंकारे** वर्तते।" इति काशिका (https://ashtadhyayi.com/sutraani/5/2/140) अहम् इति भिन्नमेव अव्ययमिति परिगण्यते।
Answer: अहमः इति कथं रूपम्?
by
bandhu
440
OCR: https://archive.org/details/dli.ernet.495755/page/n191/mode/2up?view=theater तत्र युक्तिमाह । आरूढशक्तेरिति । आरूढशक्तेरहमो विनाशः …
Comment: अहमः इति कथं रूपम्?
by
bandhu
440
अहमः **अहंकारस्य** इति व्याख्यानेषु (h/t @sanskrit_hitaay) - https://archive.org/details/in.ernet.dli.2015.362404/page/n159/mode/2up - https:…
Answer: मुख्यमित्यर्थे प्रधानशब्दस्य लिङ्गम्
by
bandhu
440
फले प्रधानं व्यापारः इति भूषणसारे अपि नपुंसकलिङ्गप्रयोगः अतः स एव साधीयान्
Answer: वचन्ति इति रूपम्
by
bandhu
440
नहि वचिरन्तिपरः० इत्यत्र गणनिर्देशः नास्तीति हेतोः उभयोः निषेधः एव स्यात्। शिष्टप्रयोगेषु वचन्ति इति न दृश्यते इति हेतोः तद्रूपमेव त्याज्यम्। अन्यत्रापि व…
Answer: ऋतम् इत्यत्र णत्वं कुतो न?
by
bandhu
440
ऋकारे यद्यपि रेफांशः वर्तते परन्तु सः केवलं चतुर्थांशः अज्भक्तिरेव भागत्रयम् आवृणोति अतः अज्भक्तेः तृतीयः भागः व्यवधानं जनयति. चरितम् इत्यादौ…
Answer: [CFP] All India Oriental Conference
by
bandhu
440
OCR: भारतीयविद्वत्परिषत्, केन्द्रीयसंस्कृतविश्वविद्यालयः तथा पर्याय- पुत्तिगे - मठः इत्येतेन संस्थात्रयेण सम्भूय समायोज्यमानायां अस्यां सङ्गोष्ठ्यां राष्ट्रिया…
Comment: [CFP] All India Oriental Conference
by
bandhu
440
Updated! Submit abstracts now.
Comment: वार्तिकान्यपि सूत्रवत् शास्त्राणि
by
bandhu
440
- वार्तिकस्य छन्दोविषयत्वादिति हरदत्तः - न हि सूत्रकारो वार्तिककारवचनेनातिव्याप्तिनिवारणं मन्यत इति भावः। केवलं सङ्गृहीतम्
Answer: संज्ञापूर्वको विधिरनित्यः
by
bandhu
440
सूत्रेषु यदि गुणवृद्ध्यादिसंज्ञाः प्रयुज्य विधिः कृतः तर्हि सः अनित्यः अन्यत्र उदाहरणमस्ति ओर्गुणः इति सूत्रे ओरोत् इति वक्तव्ये गुणपदं प्रयुक्तम् अनित्यत्वज्…
Comment: "समचीकथत्" रूपस्य साधुता
by
bandhu
440
पाणिनीये अपि अचकथत् इत्येव मानकमिति मन्ये यद्यपि अचीकथत् इत्यपि बहुभिः अङ्गीक्रियते अत एव किल क्षीरतरङ्गिण्यामपि प्रकृत्यन्तरमन्वेष्यमिति उक्तम् काशिकायाम…
Traffic: 3 users visited in the last hour
Content
Users
Tags
Badges
Help
About
Access
RSS
Use of this site constitutes acceptance of our
User Agreement and Privacy Policy
.