Latest
Open
Jobs
Call for Papers
Forum
Tags
About
Community
Planet
New Post
Log In
Latest
Open
News
Jobs
Call for Papers
Forum
Tags
Planet
Users
Log In
Sign Up
About
Limit : all time
all time
today
this week
this month
this year
25 results • Page
1 of 1
Sort: Rank
Rank
Views
Votes
Replies
Showing top results for tag:
साधुता
•
reset
0
votes
1
reply
119
views
स्नपयति or स्नापयति
साधुता
व्याकरणम्
updated 11 weeks ago by
bandhu
430 • written 12 weeks ago by
Sanskrit
▴ 540
0
votes
1
reply
196
views
मुख्यमित्यर्थे प्रधानशब्दस्य लिङ्गम्
साधुता
व्याकरणम्
प्रयोगः
7 months ago by
bandhu
430
1
vote
2
replies
334
views
वचन्ति इति रूपम्
साधुता
व्याकरणम्
updated 6 months ago by
Admin User
0 • written 11 months ago by
bandhu
430
1
vote
2
replies
223
views
शास्त्रवित् इत्यस्य लिङ्गत्रये किं रूपम्?
साधुता
व्याकरणम्
9 months ago by
bandhu
430
2
votes
1
reply
172
views
प्रदत्तम् vs प्रत्तम्
साधुता
व्याकरणम्
15 months ago by
bandhu
430
2
votes
1
reply
228
views
सम्राट् + नयति इत्यस्य सन्धिसाधुत्वम्
वार्तिकम्
सन्धिः
साधुता
व्याकरणम्
अनुनासिकसन्धिः
updated 15 months ago by
bandhu
430 • written 15 months ago by
Bharath
▴ 30
2
votes
1
reply
303
views
प्रज्वलयति vs प्रज्वालयति
साधुता
व्याकरणम्
updated 15 months ago by
Sanskrit
▴ 540 • written 15 months ago by
bandhu
430
1
vote
1
reply
346
views
यदि-चेत् प्रयोगः
साधुता
व्याकरणम्
15 months ago by
bandhu
430
1
vote
1
reply
278
views
निर्माय vs निर्मीय
साधुता
व्याकरणम्
15 months ago by
bandhu
430
0
votes
4
replies
446
views
एतत् मम मित्रम् vs एषः मम मित्रम्
साधुता
व्याकरणम्
15 months ago by
bandhu
430
3
votes
2
replies
367
views
आश्रियते उत आश्रीयते । कः साधीयान् प्रयोगः?
व्याकरणम्
साधुता
updated 15 months ago by
Prathibha
▴ 80 • written 17 months ago by
bandhu
430
0
votes
0
replies
179
views
यत् पच्यते सः पाकः
साधुता
व्याकरणम्
15 months ago by
bandhu
430
6
votes
4
replies
541
views
उत्तरितम् इति प्रयोगः
साधुता
व्याकरणम्
15 months ago by
bandhu
430
1
vote
1
reply
199
views
प्रप्रथमम् इति प्रयोगः
साधुता
व्याकरणम्
16 months ago by
bandhu
430
3
votes
2
replies
247
views
पृच्छकः vs प्रच्छकः
साधुता
व्याकरणम्
16 months ago by
bandhu
430
1
vote
6
replies
371
views
चित्रकारः कर्मकारः इत्यादयः शब्दाः साधवः उत न?
साधुता
व्याकरणम्
updated 16 months ago by
TAPAS
▴ 40 • written 16 months ago by
bandhu
430
5
votes
2
replies
393
views
मूषकः मूषिकः कतरत् प्रयोक्तव्यम्?
व्याकरणम्
साधुता
updated 16 months ago by
Prathibha
▴ 80 • written 16 months ago by
bandhu
430
3
votes
5
replies
359
views
कमलस्य पुंसि साधुता
साधुता
लिङ्गम्
नैषधीयम्
updated 16 months ago by
bandhu
430 • written 17 months ago by
Sanskrit
▴ 540
1
vote
1
reply
167
views
पाठयितवान् इति साधुः वा?
व्याकरणम्
साधुता
16 months ago by
bandhu
430
3
votes
2
replies
611
views
कर्तित्वा / कर्तयित्वा -- क्त्वान्तरूपाणि कथम्?
व्याकरणम्
साधुता
16 months ago by
bandhu
430
4
votes
1
reply
214
views
वाग्मी इति एकगकारघटितः शब्दोऽपि साधुः किम्
साधुता
व्याकरणम्
updated 16 months ago by
Sanskrit
▴ 540 • written 17 months ago by
bandhu
430
2
votes
2
replies
255
views
लिखनम् इति पदं साधु वा?
साधुता
व्याकरणम्
17 months ago by
bandhu
430
2
votes
1
reply
314
views
आचार्यस्य पत्नी
साधुता
व्याकरणम्
17 months ago by
bandhu
430
2
votes
1
reply
156
views
अपि विश्वस्मिन् विश्वे इति प्रयोगः साधुत्वं भजते?
साधुता
व्याकरणम्
17 months ago by
bandhu
430
3
votes
1
reply
192
views
प्रत्येकस्य इति प्रयोगः साधुः उत न?
साधुता
व्याकरणम्
17 months ago by
bandhu
430
25 results • Page
1 of 1
Recent Votes
Answer: अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
Answer: अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
Answer: वचन्ति इति रूपम्
Answer: अपि प्रत्ययः आदेशः आगमो वा भवति?
Answer: ऋतम् इत्यत्र णत्वं कुतो न?
Comment: [CFP] All India Oriental Conference
[CFP] All India Oriental Conference 2024
Recent Locations •
All
Recent Awards •
All
Scholar
to
Sanskrit
▴ 540
Scholar
to
bandhu
430
Scholar
to
Prathibha
▴ 80
Recent Replies
Answer: अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
by
Sanskrit
▴ 540
[द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः॥ ६।४।४७॥][1] इत्यनेन अष्टन्-प्रातिपदिकस्याऽन्त्यस्वरस्य आकारादेशः। [1]: https://ashtadhyayi.com/sutraani/6…
Answer: स्नपयति or स्नापयति
by
bandhu
430
**ग्लास्नावनुवमां च** इत्यनेन मित्त्वं भवति। अतः स्नपयति स्नापयति इति उभयं साधु। अनुपसर्गादेव इति अवधेयम्। ![snapayati][1] OCR Text: बालमनो…
Answer: अहमः इति कथं रूपम्?
by
bandhu
430
"**अहमिति शब्दान्तरमहंकारे** वर्तते।" इति काशिका (https://ashtadhyayi.com/sutraani/5/2/140) अहम् इति भिन्नमेव अव्ययमिति परिगण्यते।
Answer: अहमः इति कथं रूपम्?
by
bandhu
430
OCR: https://archive.org/details/dli.ernet.495755/page/n191/mode/2up?view=theater तत्र युक्तिमाह । आरूढशक्तेरिति । आरूढशक्तेरहमो विनाशः …
Comment: अहमः इति कथं रूपम्?
by
bandhu
430
अहमः **अहंकारस्य** इति व्याख्यानेषु (h/t @sanskrit_hitaay) - https://archive.org/details/in.ernet.dli.2015.362404/page/n159/mode/2up - https:…
Answer: मुख्यमित्यर्थे प्रधानशब्दस्य लिङ्गम्
by
bandhu
430
फले प्रधानं व्यापारः इति भूषणसारे अपि नपुंसकलिङ्गप्रयोगः अतः स एव साधीयान्
Answer: वचन्ति इति रूपम्
by
bandhu
430
नहि वचिरन्तिपरः० इत्यत्र गणनिर्देशः नास्तीति हेतोः उभयोः निषेधः एव स्यात्। शिष्टप्रयोगेषु वचन्ति इति न दृश्यते इति हेतोः तद्रूपमेव त्याज्यम्। अन्यत्रापि व…
Answer: ऋतम् इत्यत्र णत्वं कुतो न?
by
bandhu
430
ऋकारे यद्यपि रेफांशः वर्तते परन्तु सः केवलं चतुर्थांशः अज्भक्तिरेव भागत्रयम् आवृणोति अतः अज्भक्तेः तृतीयः भागः व्यवधानं जनयति. चरितम् इत्यादौ…
Answer: [CFP] All India Oriental Conference
by
bandhu
430
OCR: भारतीयविद्वत्परिषत्, केन्द्रीयसंस्कृतविश्वविद्यालयः तथा पर्याय- पुत्तिगे - मठः इत्येतेन संस्थात्रयेण सम्भूय समायोज्यमानायां अस्यां सङ्गोष्ठ्यां राष्ट्रिया…
Comment: [CFP] All India Oriental Conference
by
bandhu
430
Updated! Submit abstracts now.
Comment: वार्तिकान्यपि सूत्रवत् शास्त्राणि
by
bandhu
430
- वार्तिकस्य छन्दोविषयत्वादिति हरदत्तः - न हि सूत्रकारो वार्तिककारवचनेनातिव्याप्तिनिवारणं मन्यत इति भावः। केवलं सङ्गृहीतम्
Answer: संज्ञापूर्वको विधिरनित्यः
by
bandhu
430
सूत्रेषु यदि गुणवृद्ध्यादिसंज्ञाः प्रयुज्य विधिः कृतः तर्हि सः अनित्यः अन्यत्र उदाहरणमस्ति ओर्गुणः इति सूत्रे ओरोत् इति वक्तव्ये गुणपदं प्रयुक्तम् अनित्यत्वज्…
Comment: "समचीकथत्" रूपस्य साधुता
by
bandhu
430
पाणिनीये अपि अचकथत् इत्येव मानकमिति मन्ये यद्यपि अचीकथत् इत्यपि बहुभिः अङ्गीक्रियते अत एव किल क्षीरतरङ्गिण्यामपि प्रकृत्यन्तरमन्वेष्यमिति उक्तम् काशिकायाम…
Answer: "समचीकथत्" रूपस्य साधुता
by
Sanskrit
▴ 540
लुङ्लकारे प्रथमपुरुषैकवचने रूपमेतत् सम्-पूर्वकस्य कथ-धातोरन्यदीयमतेन। विस्तरः - समचकथद् इति न मानकं रूपं पाणिनीये। कारणं तु - दीर्घो लघोः॥७।४।९…
Answer: अपि प्रत्ययः आदेशः आगमो वा भवति?
by
Sanskrit
▴ 540
हैमे व्याकरणे तावत् > अनन्तः पञ्चम्याः प्रत्ययः॥१।१।३८॥ वृत्तिः - पञ्चम्यर्थाद् विहितः प्रत्ययसंज्ञः स्यात्। शब्दानुशासने यत् पञ्चम्या विभक्त्या निर्दिष्ट…
Traffic: 21 users visited in the last hour
Content
Users
Tags
Badges
Help
About
Access
RSS
Use of this site constitutes acceptance of our
User Agreement and Privacy Policy
.