Latest
Open
Jobs
Call for Papers
Forum
Tags
About
Community
Planet
New Post
Log In
Latest
Open
News
Jobs
Call for Papers
Forum
Tags
Planet
Users
Log In
Sign Up
About
Limit : all time
all time
today
this week
this month
this year
12 results • Page
1 of 1
Sort: Rank
Rank
Views
Votes
Replies
Showing top results for tag:
event
•
reset
0
votes
0
replies
90
views
News:
National Workshop: Text Reading Workshop on Khandanakhandakhadya of Shri Harsha
workshop
event
11 weeks ago by
bandhu
430
0
votes
0
replies
74
views
News:
Textual Workshop on Śaktiprakaraṇa of Vaiyākaraṇabhūṣaṇasāra
workshop
event
11 weeks ago by
bandhu
430
0
votes
0
replies
83
views
News:
Ganita Sammelan from Jan 19-22 at IIT Gandhinagar
event
11 weeks ago by
bandhu
430
0
votes
0
replies
70
views
News:
Seminar on Shastra Paddhati - शास्त्रपद्धतिः ( Śāstrapaddhatiḥ ) त्रिदिवसीया राष्ट्रियसङ्गोष्ठी
event
11 weeks ago by
bandhu
430
0
votes
0
replies
99
views
News:
"लक्ष्यलक्षणे व्याकरणम्" A five-day online workshop
workshop
event
12 weeks ago by
bandhu
430
0
votes
0
replies
97
views
News:
Register yourself in Sanskrit Olympiad
event
olympiad
7 months ago by
bandhu
430
0
votes
0
replies
141
views
News:
International Samskrit Short Film Festival - January 2025
event
8 months ago by
bandhu
430
0
votes
0
replies
197
views
News:
Online Workshop on Vaiyakarana Bhushanasara
workshop
event
12 months ago by
bandhu
430
1
vote
0
replies
204
views
News:
Understanding Isavasya Upanishad based on Advaita, Visistadvaita and Dvaita
Visistadvaita
event
Dvaita
Webinar
Advaita
updated 16 months ago by
bandhu
430 • written 16 months ago by
TAPAS
▴ 40
1
vote
0
replies
149
views
News:
A Lecture-Demonstration on Avadhānam
event
16 months ago by
bandhu
430
0
votes
0
replies
182
views
News:
Ten days workshop on "Natyashastra" on 05 December 2023 to 14 December 2023 at Campus of Central Sanskrit University, Bhopal
workshop
event
16 months ago by
bandhu
430
0
votes
0
replies
186
views
News:
Workshop on "Traditional Knowledge - Intellectual Property & People's Rights" (Online Mode)
event
iks
news
workshop
16 months ago by
bandhu
430
12 results • Page
1 of 1
Recent Votes
Answer: अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
Answer: अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
Answer: वचन्ति इति रूपम्
Answer: अपि प्रत्ययः आदेशः आगमो वा भवति?
Answer: ऋतम् इत्यत्र णत्वं कुतो न?
Comment: [CFP] All India Oriental Conference
[CFP] All India Oriental Conference 2024
Recent Locations •
All
Recent Awards •
All
Scholar
to
Sanskrit
▴ 540
Scholar
to
bandhu
430
Scholar
to
Prathibha
▴ 80
Recent Replies
Answer: अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
by
Sanskrit
▴ 540
[द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः॥ ६।४।४७॥][1] इत्यनेन अष्टन्-प्रातिपदिकस्याऽन्त्यस्वरस्य आकारादेशः। [1]: https://ashtadhyayi.com/sutraani/6…
Answer: स्नपयति or स्नापयति
by
bandhu
430
**ग्लास्नावनुवमां च** इत्यनेन मित्त्वं भवति। अतः स्नपयति स्नापयति इति उभयं साधु। अनुपसर्गादेव इति अवधेयम्। ![snapayati][1] OCR Text: बालमनो…
Answer: अहमः इति कथं रूपम्?
by
bandhu
430
"**अहमिति शब्दान्तरमहंकारे** वर्तते।" इति काशिका (https://ashtadhyayi.com/sutraani/5/2/140) अहम् इति भिन्नमेव अव्ययमिति परिगण्यते।
Answer: अहमः इति कथं रूपम्?
by
bandhu
430
OCR: https://archive.org/details/dli.ernet.495755/page/n191/mode/2up?view=theater तत्र युक्तिमाह । आरूढशक्तेरिति । आरूढशक्तेरहमो विनाशः …
Comment: अहमः इति कथं रूपम्?
by
bandhu
430
अहमः **अहंकारस्य** इति व्याख्यानेषु (h/t @sanskrit_hitaay) - https://archive.org/details/in.ernet.dli.2015.362404/page/n159/mode/2up - https:…
Answer: मुख्यमित्यर्थे प्रधानशब्दस्य लिङ्गम्
by
bandhu
430
फले प्रधानं व्यापारः इति भूषणसारे अपि नपुंसकलिङ्गप्रयोगः अतः स एव साधीयान्
Answer: वचन्ति इति रूपम्
by
bandhu
430
नहि वचिरन्तिपरः० इत्यत्र गणनिर्देशः नास्तीति हेतोः उभयोः निषेधः एव स्यात्। शिष्टप्रयोगेषु वचन्ति इति न दृश्यते इति हेतोः तद्रूपमेव त्याज्यम्। अन्यत्रापि व…
Answer: ऋतम् इत्यत्र णत्वं कुतो न?
by
bandhu
430
ऋकारे यद्यपि रेफांशः वर्तते परन्तु सः केवलं चतुर्थांशः अज्भक्तिरेव भागत्रयम् आवृणोति अतः अज्भक्तेः तृतीयः भागः व्यवधानं जनयति. चरितम् इत्यादौ…
Answer: [CFP] All India Oriental Conference
by
bandhu
430
OCR: भारतीयविद्वत्परिषत्, केन्द्रीयसंस्कृतविश्वविद्यालयः तथा पर्याय- पुत्तिगे - मठः इत्येतेन संस्थात्रयेण सम्भूय समायोज्यमानायां अस्यां सङ्गोष्ठ्यां राष्ट्रिया…
Comment: [CFP] All India Oriental Conference
by
bandhu
430
Updated! Submit abstracts now.
Comment: वार्तिकान्यपि सूत्रवत् शास्त्राणि
by
bandhu
430
- वार्तिकस्य छन्दोविषयत्वादिति हरदत्तः - न हि सूत्रकारो वार्तिककारवचनेनातिव्याप्तिनिवारणं मन्यत इति भावः। केवलं सङ्गृहीतम्
Answer: संज्ञापूर्वको विधिरनित्यः
by
bandhu
430
सूत्रेषु यदि गुणवृद्ध्यादिसंज्ञाः प्रयुज्य विधिः कृतः तर्हि सः अनित्यः अन्यत्र उदाहरणमस्ति ओर्गुणः इति सूत्रे ओरोत् इति वक्तव्ये गुणपदं प्रयुक्तम् अनित्यत्वज्…
Comment: "समचीकथत्" रूपस्य साधुता
by
bandhu
430
पाणिनीये अपि अचकथत् इत्येव मानकमिति मन्ये यद्यपि अचीकथत् इत्यपि बहुभिः अङ्गीक्रियते अत एव किल क्षीरतरङ्गिण्यामपि प्रकृत्यन्तरमन्वेष्यमिति उक्तम् काशिकायाम…
Answer: "समचीकथत्" रूपस्य साधुता
by
Sanskrit
▴ 540
लुङ्लकारे प्रथमपुरुषैकवचने रूपमेतत् सम्-पूर्वकस्य कथ-धातोरन्यदीयमतेन। विस्तरः - समचकथद् इति न मानकं रूपं पाणिनीये। कारणं तु - दीर्घो लघोः॥७।४।९…
Answer: अपि प्रत्ययः आदेशः आगमो वा भवति?
by
Sanskrit
▴ 540
हैमे व्याकरणे तावत् > अनन्तः पञ्चम्याः प्रत्ययः॥१।१।३८॥ वृत्तिः - पञ्चम्यर्थाद् विहितः प्रत्ययसंज्ञः स्यात्। शब्दानुशासने यत् पञ्चम्या विभक्त्या निर्दिष्ट…
Traffic: 21 users visited in the last hour
Content
Users
Tags
Badges
Help
About
Access
RSS
Use of this site constitutes acceptance of our
User Agreement and Privacy Policy
.