Latest
Open
Jobs
Call for Papers
Forum
Tags
About
Community
Planet
New Post
Log In
Latest
Open
News
Jobs
Call for Papers
Forum
Tags
Planet
Users
Log In
Sign Up
About
Limit : all time
all time
today
this week
this month
this year
25 results • Page
1 of 1
Sort: Rank
Rank
Views
Votes
Replies
Showing top results for tag:
साधुता
•
reset
0
votes
1
reply
400
views
स्नपयति or स्नापयति
साधुता
व्याकरणम्
updated 9 months ago by
bandhu
440 • written 10 months ago by
Sanskrit
▴ 540
0
votes
1
reply
503
views
मुख्यमित्यर्थे प्रधानशब्दस्य लिङ्गम्
साधुता
व्याकरणम्
प्रयोगः
14 months ago by
bandhu
440
1
vote
2
replies
705
views
वचन्ति इति रूपम्
साधुता
व्याकरणम्
updated 13 months ago by
Admin User
0 • written 18 months ago by
bandhu
440
1
vote
2
replies
450
views
शास्त्रवित् इत्यस्य लिङ्गत्रये किं रूपम्?
साधुता
व्याकरणम्
16 months ago by
bandhu
440
2
votes
1
reply
348
views
प्रदत्तम् vs प्रत्तम्
साधुता
व्याकरणम्
22 months ago by
bandhu
440
2
votes
1
reply
374
views
सम्राट् + नयति इत्यस्य सन्धिसाधुत्वम्
वार्तिकम्
सन्धिः
साधुता
व्याकरणम्
अनुनासिकसन्धिः
updated 22 months ago by
bandhu
440 • written 22 months ago by
Bharath
▴ 30
2
votes
1
reply
448
views
प्रज्वलयति vs प्रज्वालयति
साधुता
व्याकरणम्
updated 22 months ago by
Sanskrit
▴ 540 • written 22 months ago by
bandhu
440
1
vote
1
reply
474
views
यदि-चेत् प्रयोगः
साधुता
व्याकरणम्
22 months ago by
bandhu
440
1
vote
1
reply
442
views
निर्माय vs निर्मीय
साधुता
व्याकरणम्
22 months ago by
bandhu
440
0
votes
4
replies
702
views
एतत् मम मित्रम् vs एषः मम मित्रम्
साधुता
व्याकरणम्
22 months ago by
bandhu
440
3
votes
2
replies
609
views
आश्रियते उत आश्रीयते । कः साधीयान् प्रयोगः?
व्याकरणम्
साधुता
updated 22 months ago by
Prathibha
▴ 80 • written 24 months ago by
bandhu
440
0
votes
0
replies
294
views
यत् पच्यते सः पाकः
साधुता
व्याकरणम्
23 months ago by
bandhu
440
6
votes
4
replies
743
views
उत्तरितम् इति प्रयोगः
साधुता
व्याकरणम्
23 months ago by
bandhu
440
1
vote
1
reply
332
views
प्रप्रथमम् इति प्रयोगः
साधुता
व्याकरणम्
23 months ago by
bandhu
440
3
votes
2
replies
403
views
पृच्छकः vs प्रच्छकः
साधुता
व्याकरणम्
23 months ago by
bandhu
440
1
vote
6
replies
545
views
चित्रकारः कर्मकारः इत्यादयः शब्दाः साधवः उत न?
साधुता
व्याकरणम्
updated 23 months ago by
TAPAS
▴ 40 • written 24 months ago by
bandhu
440
5
votes
2
replies
633
views
मूषकः मूषिकः कतरत् प्रयोक्तव्यम्?
व्याकरणम्
साधुता
updated 23 months ago by
Prathibha
▴ 80 • written 23 months ago by
bandhu
440
3
votes
5
replies
487
views
कमलस्य पुंसि साधुता
साधुता
लिङ्गम्
नैषधीयम्
updated 23 months ago by
bandhu
440 • written 2.0 years ago by
Sanskrit
▴ 540
1
vote
1
reply
290
views
पाठयितवान् इति साधुः वा?
व्याकरणम्
साधुता
23 months ago by
bandhu
440
3
votes
2
replies
815
views
कर्तित्वा / कर्तयित्वा -- क्त्वान्तरूपाणि कथम्?
व्याकरणम्
साधुता
23 months ago by
bandhu
440
4
votes
1
reply
363
views
वाग्मी इति एकगकारघटितः शब्दोऽपि साधुः किम्
साधुता
व्याकरणम्
updated 24 months ago by
Sanskrit
▴ 540 • written 2.0 years ago by
bandhu
440
2
votes
2
replies
358
views
लिखनम् इति पदं साधु वा?
साधुता
व्याकरणम्
24 months ago by
bandhu
440
2
votes
1
reply
558
views
आचार्यस्य पत्नी
साधुता
व्याकरणम्
2.0 years ago by
bandhu
440
2
votes
1
reply
247
views
अपि विश्वस्मिन् विश्वे इति प्रयोगः साधुत्वं भजते?
साधुता
व्याकरणम्
2.0 years ago by
bandhu
440
3
votes
1
reply
304
views
प्रत्येकस्य इति प्रयोगः साधुः उत न?
साधुता
व्याकरणम्
2.0 years ago by
bandhu
440
25 results • Page
1 of 1
Recent Votes
Answer: कल्पनं कल्पना इत्यनयोः अर्थभेदः वर्तते किम्?
Answer: अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
Answer: अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
Answer: वचन्ति इति रूपम्
Answer: अपि प्रत्ययः आदेशः आगमो वा भवति?
Answer: ऋतम् इत्यत्र णत्वं कुतो न?
Comment: [CFP] All India Oriental Conference
Recent Locations •
All
Recent Awards •
All
Scholar
to
Sanskrit
▴ 540
Scholar
to
bandhu
440
Scholar
to
Prathibha
▴ 80
Recent Replies
Answer: गोपयति vs. गोपायति
by
bandhu
440
## गोपयति / गोपायति **गुपूँ (रक्षणे)** इति भ्वादिगणस्य धातोः नित्यम् आदौ “आय” इति प्रत्ययः विधीयते, तदनन्तरं तस्य तिङन्तरूपाणि भवन्ति । - गुप् +…
Answer: कल्पनं कल्पना इत्यनयोः अर्थभेदः वर्तते किम्?
by
bandhu
440
कल्पनमित्यत्र **ल्युट्** प्रत्ययः, कल्पना इत्यत्र भावे **युच्**. युचः विधानार्थं णिच् अपेक्षितः। यदि स्वार्थे णिच् क्रियते तर्हि समानार्थः भवति। प्रेरणार्थे णि…
Answer: अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
by
Sanskrit
▴ 540
[द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः॥ ६।४।४७॥][1] इत्यनेन अष्टन्-प्रातिपदिकस्याऽन्त्यस्वरस्य आकारादेशः। [1]: https://ashtadhyayi.com/sutraani/6…
Answer: स्नपयति or स्नापयति
by
bandhu
440
**ग्लास्नावनुवमां च** इत्यनेन मित्त्वं भवति। अतः स्नपयति स्नापयति इति उभयं साधु। अनुपसर्गादेव इति अवधेयम्। ![snapayati][1] OCR Text: बालमनो…
Answer: अहमः इति कथं रूपम्?
by
bandhu
440
"**अहमिति शब्दान्तरमहंकारे** वर्तते।" इति काशिका (https://ashtadhyayi.com/sutraani/5/2/140) अहम् इति भिन्नमेव अव्ययमिति परिगण्यते।
Answer: अहमः इति कथं रूपम्?
by
bandhu
440
OCR: https://archive.org/details/dli.ernet.495755/page/n191/mode/2up?view=theater तत्र युक्तिमाह । आरूढशक्तेरिति । आरूढशक्तेरहमो विनाशः …
Comment: अहमः इति कथं रूपम्?
by
bandhu
440
अहमः **अहंकारस्य** इति व्याख्यानेषु (h/t @sanskrit_hitaay) - https://archive.org/details/in.ernet.dli.2015.362404/page/n159/mode/2up - https:…
Answer: मुख्यमित्यर्थे प्रधानशब्दस्य लिङ्गम्
by
bandhu
440
फले प्रधानं व्यापारः इति भूषणसारे अपि नपुंसकलिङ्गप्रयोगः अतः स एव साधीयान्
Answer: वचन्ति इति रूपम्
by
bandhu
440
नहि वचिरन्तिपरः० इत्यत्र गणनिर्देशः नास्तीति हेतोः उभयोः निषेधः एव स्यात्। शिष्टप्रयोगेषु वचन्ति इति न दृश्यते इति हेतोः तद्रूपमेव त्याज्यम्। अन्यत्रापि व…
Answer: ऋतम् इत्यत्र णत्वं कुतो न?
by
bandhu
440
ऋकारे यद्यपि रेफांशः वर्तते परन्तु सः केवलं चतुर्थांशः अज्भक्तिरेव भागत्रयम् आवृणोति अतः अज्भक्तेः तृतीयः भागः व्यवधानं जनयति. चरितम् इत्यादौ…
Answer: [CFP] All India Oriental Conference
by
bandhu
440
OCR: भारतीयविद्वत्परिषत्, केन्द्रीयसंस्कृतविश्वविद्यालयः तथा पर्याय- पुत्तिगे - मठः इत्येतेन संस्थात्रयेण सम्भूय समायोज्यमानायां अस्यां सङ्गोष्ठ्यां राष्ट्रिया…
Comment: [CFP] All India Oriental Conference
by
bandhu
440
Updated! Submit abstracts now.
Comment: वार्तिकान्यपि सूत्रवत् शास्त्राणि
by
bandhu
440
- वार्तिकस्य छन्दोविषयत्वादिति हरदत्तः - न हि सूत्रकारो वार्तिककारवचनेनातिव्याप्तिनिवारणं मन्यत इति भावः। केवलं सङ्गृहीतम्
Answer: संज्ञापूर्वको विधिरनित्यः
by
bandhu
440
सूत्रेषु यदि गुणवृद्ध्यादिसंज्ञाः प्रयुज्य विधिः कृतः तर्हि सः अनित्यः अन्यत्र उदाहरणमस्ति ओर्गुणः इति सूत्रे ओरोत् इति वक्तव्ये गुणपदं प्रयुक्तम् अनित्यत्वज्…
Comment: "समचीकथत्" रूपस्य साधुता
by
bandhu
440
पाणिनीये अपि अचकथत् इत्येव मानकमिति मन्ये यद्यपि अचीकथत् इत्यपि बहुभिः अङ्गीक्रियते अत एव किल क्षीरतरङ्गिण्यामपि प्रकृत्यन्तरमन्वेष्यमिति उक्तम् काशिकायाम…
Traffic: 8 users visited in the last hour
Content
Users
Tags
Badges
Help
About
Access
RSS
Use of this site constitutes acceptance of our
User Agreement and Privacy Policy
.