Latest
Open
Jobs
Call for Papers
Forum
Tags
About
Community
Planet
New Post
Log In
Latest
Open
News
Jobs
Call for Papers
Forum
Tags
Planet
Users
Log In
Sign Up
About
Limit : all time
all time
today
this week
this month
this year
119 results • Page
2 of 3
Sort: Rank
Rank
Views
Votes
Replies
0
votes
0
replies
132
views
News:
[CFP] श्रुतिशोभा शोधपत्रप्रेषणावकाशः
cfp
13 months ago by
Admin User
0
3
votes
1
reply
191
views
विक्रामतेः पदम्
मञ्जूषा
व्याकरणम्
परस्मैपदम्
13 months ago by
Sanskrit
▴ 540
1
vote
1
reply
210
views
धीराः इति कः पदार्थः
रूपसिद्धिः
पदपरिचयः
updated 14 months ago by
bandhu
430 • written 14 months ago by
TAPAS
▴ 40
0
votes
0
replies
111
views
News:
[CFP] शेवधिः - षाण्मासिकशोधपत्रिका
cfp
14 months ago by
bandhu
430
2
votes
2
replies
241
views
देशवाचकपदानां बहुवचनप्रयोगे किं मानम्?
व्याकराणम्
प्रयोगः
14 months ago by
bandhu
430
0
votes
0
replies
155
views
पूर्वपदात् संज्ञायामगः अत्र संशयः
व्याकरणम्
14 months ago by
bandhu
430
2
votes
1
reply
172
views
प्रदत्तम् vs प्रत्तम्
साधुता
व्याकरणम्
15 months ago by
bandhu
430
0
votes
0
replies
167
views
News:
[CFP] Call for Research Papers for 18th Issue Issue (to be published in June, 2024) of śāstramañjūṣā
cfp
15 months ago by
bandhu
430
0
votes
5
replies
328
views
प्रययज्यते पदस्य अवगमने जिज्ञासा
धातुः
कर्मणि
शब्दः
updated 15 months ago by
bandhu
430 • written 15 months ago by
Bharath
▴ 30
1
vote
2
replies
235
views
Difference between two notions of उपमान
उपमान
15 months ago by
TAPAS
▴ 40
2
votes
1
reply
228
views
सम्राट् + नयति इत्यस्य सन्धिसाधुत्वम्
वार्तिकम्
सन्धिः
साधुता
व्याकरणम्
अनुनासिकसन्धिः
updated 15 months ago by
bandhu
430 • written 15 months ago by
Bharath
▴ 30
2
votes
1
reply
303
views
प्रज्वलयति vs प्रज्वालयति
साधुता
व्याकरणम्
updated 15 months ago by
Sanskrit
▴ 540 • written 15 months ago by
bandhu
430
1
vote
1
reply
346
views
यदि-चेत् प्रयोगः
साधुता
व्याकरणम्
15 months ago by
bandhu
430
1
vote
1
reply
278
views
निर्माय vs निर्मीय
साधुता
व्याकरणम्
15 months ago by
bandhu
430
0
votes
0
replies
141
views
इको यणचि, झलां जशोऽन्ते - प्रत्याहारस्य वचनम्
व्याकरणम्
15 months ago by
bandhu
430
1
vote
0
replies
217
views
News:
One-day online international symposium on the studies in the Aṣṭādhyāyī
conference
15 months ago by
Sanskrit
▴ 540
0
votes
4
replies
446
views
एतत् मम मित्रम् vs एषः मम मित्रम्
साधुता
व्याकरणम्
15 months ago by
bandhu
430
3
votes
2
replies
367
views
आश्रियते उत आश्रीयते । कः साधीयान् प्रयोगः?
व्याकरणम्
साधुता
updated 15 months ago by
Prathibha
▴ 80 • written 17 months ago by
bandhu
430
0
votes
0
replies
179
views
यत् पच्यते सः पाकः
साधुता
व्याकरणम्
15 months ago by
bandhu
430
6
votes
4
replies
541
views
उत्तरितम् इति प्रयोगः
साधुता
व्याकरणम्
15 months ago by
bandhu
430
0
votes
0
replies
183
views
News:
[CFP] “Samvardhini”, the E-Research Journal
cfp
15 months ago by
bandhu
430
0
votes
0
replies
249
views
News:
A Monumental Work on English-Sanskrit dictionary by Prof. RaguVira
general
15 months ago by
bandhu
430
0
votes
0
replies
183
views
News:
Course on Introduction to Dharmashastras
course
iks
16 months ago by
bandhu
430
1
vote
1
reply
199
views
प्रप्रथमम् इति प्रयोगः
साधुता
व्याकरणम्
16 months ago by
bandhu
430
0
votes
0
replies
155
views
Forum:
अनन्वितार्थोपि अपशब्दः वा?
व्याकरणम्
16 months ago by
bandhu
430
3
votes
2
replies
247
views
पृच्छकः vs प्रच्छकः
साधुता
व्याकरणम्
16 months ago by
bandhu
430
0
votes
0
replies
161
views
प्रातिपदिकम् इति पदस्य व्युत्पत्तिः
व्याकरणम्
16 months ago by
bandhu
430
0
votes
0
replies
197
views
News:
[CFP] Scholars are invited to contribute research paper for ‘Mahasvinī’
cfp
16 months ago by
bandhu
430
0
votes
0
replies
165
views
Job:
B. L. Institute of Indology (Delhi) has following openings
grants
jobs
16 months ago by
Sanskrit
▴ 540
1
vote
0
replies
208
views
Job:
BORI (Pune) requires experts in following positions
grants
jobs
16 months ago by
Sanskrit
▴ 540
6
votes
5
replies
579
views
द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकम् अभिसम्बध्यते ।
व्याकरणम्
16 months ago by
bandhu
430
2
votes
1
reply
192
views
पाघ्राध्मा० अत्र अकारसहितः पिबादेशः इति कुतः निर्णीतम्?
व्याकरणम्
updated 16 months ago by
Sanskrit
▴ 540 • written 17 months ago by
bandhu
430
3
votes
2
replies
301
views
How is प्रकटितं correct form?
व्याकरणम्
तद्धितम्
updated 16 months ago by
bandhu
430 • written 16 months ago by
Sanskrit
▴ 540
1
vote
0
replies
204
views
News:
Understanding Isavasya Upanishad based on Advaita, Visistadvaita and Dvaita
Visistadvaita
event
Dvaita
Webinar
Advaita
updated 16 months ago by
bandhu
430 • written 16 months ago by
TAPAS
▴ 40
3
votes
2
replies
807
views
Convention for usage of "ऽ (avagraha)"
शिष्टत्वम्
व्याकरणम्
convention
updated 16 months ago by
bandhu
430 • written 16 months ago by
Sanskrit
▴ 540
2
votes
1
reply
210
views
न क्त्वा सेट् इत्यत्र सेटः ग्रहणं किमर्थम् ?
व्याकरणम्
16 months ago by
bandhu
430
1
vote
6
replies
371
views
चित्रकारः कर्मकारः इत्यादयः शब्दाः साधवः उत न?
साधुता
व्याकरणम्
updated 16 months ago by
TAPAS
▴ 40 • written 16 months ago by
bandhu
430
1
vote
0
replies
149
views
News:
A Lecture-Demonstration on Avadhānam
event
16 months ago by
bandhu
430
5
votes
2
replies
393
views
मूषकः मूषिकः कतरत् प्रयोक्तव्यम्?
व्याकरणम्
साधुता
updated 16 months ago by
Prathibha
▴ 80 • written 16 months ago by
bandhu
430
1
vote
0
replies
177
views
Usage of sam+car in ātmanepada without instrumental (3rd case)?
व्याकरणम्
संचर्
आत्मनेपदम्
16 months ago by
Sanskrit
▴ 540
4
votes
4
replies
331
views
नर्तिका नर्तकी इत्येतयोः भेदः?
व्याकरणम्
updated 16 months ago by
Prathibha
▴ 80 • written 16 months ago by
bandhu
430
3
votes
1
reply
239
views
सङ्गमय्य इत्यत्र णिचः लोपः भवेत् किल?
व्याकरणम्
16 months ago by
bandhu
430
0
votes
0
replies
201
views
News:
[CFP] Research Journal Shodhasamhita
cfp
16 months ago by
bandhu
430
1
vote
2
replies
323
views
नमः इत्ययं शब्दः अव्ययमिति कोशेषु अभिहितम् । तर्हि नमांसि इति प्रयोगः कथम्?
व्याकरणम्
16 months ago by
bandhu
430
1
vote
1
reply
221
views
Forum:
यौगिकम् इति पदम्
व्याकरणम्
तद्धितम्
यौगिकम्
updated 16 months ago by
bandhu
430 • written 16 months ago by
Sanskrit
▴ 540
3
votes
5
replies
359
views
कमलस्य पुंसि साधुता
साधुता
लिङ्गम्
नैषधीयम्
updated 16 months ago by
bandhu
430 • written 17 months ago by
Sanskrit
▴ 540
3
votes
2
replies
208
views
तेजःकाय-तेजस्काययोः कतरत् साधु?
व्याकरणम्
updated 16 months ago by
bandhu
430 • written 16 months ago by
Sanskrit
▴ 540
0
votes
0
replies
182
views
News:
Ten days workshop on "Natyashastra" on 05 December 2023 to 14 December 2023 at Campus of Central Sanskrit University, Bhopal
workshop
event
16 months ago by
bandhu
430
1
vote
1
reply
167
views
पाठयितवान् इति साधुः वा?
व्याकरणम्
साधुता
16 months ago by
bandhu
430
3
votes
2
replies
611
views
कर्तित्वा / कर्तयित्वा -- क्त्वान्तरूपाणि कथम्?
व्याकरणम्
साधुता
16 months ago by
bandhu
430
119 results • Page
2 of 3
Recent Votes
Answer: अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
Answer: अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
Answer: वचन्ति इति रूपम्
Answer: अपि प्रत्ययः आदेशः आगमो वा भवति?
Answer: ऋतम् इत्यत्र णत्वं कुतो न?
Comment: [CFP] All India Oriental Conference
[CFP] All India Oriental Conference 2024
Recent Locations •
All
Recent Awards •
All
Scholar
to
Sanskrit
▴ 540
Scholar
to
bandhu
430
Scholar
to
Prathibha
▴ 80
Recent Replies
Answer: अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
by
Sanskrit
▴ 540
[द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः॥ ६।४।४७॥][1] इत्यनेन अष्टन्-प्रातिपदिकस्याऽन्त्यस्वरस्य आकारादेशः। [1]: https://ashtadhyayi.com/sutraani/6…
Answer: स्नपयति or स्नापयति
by
bandhu
430
**ग्लास्नावनुवमां च** इत्यनेन मित्त्वं भवति। अतः स्नपयति स्नापयति इति उभयं साधु। अनुपसर्गादेव इति अवधेयम्। ![snapayati][1] OCR Text: बालमनो…
Answer: अहमः इति कथं रूपम्?
by
bandhu
430
"**अहमिति शब्दान्तरमहंकारे** वर्तते।" इति काशिका (https://ashtadhyayi.com/sutraani/5/2/140) अहम् इति भिन्नमेव अव्ययमिति परिगण्यते।
Answer: अहमः इति कथं रूपम्?
by
bandhu
430
OCR: https://archive.org/details/dli.ernet.495755/page/n191/mode/2up?view=theater तत्र युक्तिमाह । आरूढशक्तेरिति । आरूढशक्तेरहमो विनाशः …
Comment: अहमः इति कथं रूपम्?
by
bandhu
430
अहमः **अहंकारस्य** इति व्याख्यानेषु (h/t @sanskrit_hitaay) - https://archive.org/details/in.ernet.dli.2015.362404/page/n159/mode/2up - https:…
Answer: मुख्यमित्यर्थे प्रधानशब्दस्य लिङ्गम्
by
bandhu
430
फले प्रधानं व्यापारः इति भूषणसारे अपि नपुंसकलिङ्गप्रयोगः अतः स एव साधीयान्
Answer: वचन्ति इति रूपम्
by
bandhu
430
नहि वचिरन्तिपरः० इत्यत्र गणनिर्देशः नास्तीति हेतोः उभयोः निषेधः एव स्यात्। शिष्टप्रयोगेषु वचन्ति इति न दृश्यते इति हेतोः तद्रूपमेव त्याज्यम्। अन्यत्रापि व…
Answer: ऋतम् इत्यत्र णत्वं कुतो न?
by
bandhu
430
ऋकारे यद्यपि रेफांशः वर्तते परन्तु सः केवलं चतुर्थांशः अज्भक्तिरेव भागत्रयम् आवृणोति अतः अज्भक्तेः तृतीयः भागः व्यवधानं जनयति. चरितम् इत्यादौ…
Answer: [CFP] All India Oriental Conference
by
bandhu
430
OCR: भारतीयविद्वत्परिषत्, केन्द्रीयसंस्कृतविश्वविद्यालयः तथा पर्याय- पुत्तिगे - मठः इत्येतेन संस्थात्रयेण सम्भूय समायोज्यमानायां अस्यां सङ्गोष्ठ्यां राष्ट्रिया…
Comment: [CFP] All India Oriental Conference
by
bandhu
430
Updated! Submit abstracts now.
Comment: वार्तिकान्यपि सूत्रवत् शास्त्राणि
by
bandhu
430
- वार्तिकस्य छन्दोविषयत्वादिति हरदत्तः - न हि सूत्रकारो वार्तिककारवचनेनातिव्याप्तिनिवारणं मन्यत इति भावः। केवलं सङ्गृहीतम्
Answer: संज्ञापूर्वको विधिरनित्यः
by
bandhu
430
सूत्रेषु यदि गुणवृद्ध्यादिसंज्ञाः प्रयुज्य विधिः कृतः तर्हि सः अनित्यः अन्यत्र उदाहरणमस्ति ओर्गुणः इति सूत्रे ओरोत् इति वक्तव्ये गुणपदं प्रयुक्तम् अनित्यत्वज्…
Comment: "समचीकथत्" रूपस्य साधुता
by
bandhu
430
पाणिनीये अपि अचकथत् इत्येव मानकमिति मन्ये यद्यपि अचीकथत् इत्यपि बहुभिः अङ्गीक्रियते अत एव किल क्षीरतरङ्गिण्यामपि प्रकृत्यन्तरमन्वेष्यमिति उक्तम् काशिकायाम…
Answer: "समचीकथत्" रूपस्य साधुता
by
Sanskrit
▴ 540
लुङ्लकारे प्रथमपुरुषैकवचने रूपमेतत् सम्-पूर्वकस्य कथ-धातोरन्यदीयमतेन। विस्तरः - समचकथद् इति न मानकं रूपं पाणिनीये। कारणं तु - दीर्घो लघोः॥७।४।९…
Answer: अपि प्रत्ययः आदेशः आगमो वा भवति?
by
Sanskrit
▴ 540
हैमे व्याकरणे तावत् > अनन्तः पञ्चम्याः प्रत्ययः॥१।१।३८॥ वृत्तिः - पञ्चम्यर्थाद् विहितः प्रत्ययसंज्ञः स्यात्। शब्दानुशासने यत् पञ्चम्या विभक्त्या निर्दिष्ट…
Traffic: 21 users visited in the last hour
Content
Users
Tags
Badges
Help
About
Access
RSS
Use of this site constitutes acceptance of our
User Agreement and Privacy Policy
.