Latest
Open
Jobs
Call for Papers
Forum
Tags
About
Community
Planet
New Post
Log In
Latest
Open
News
Jobs
Call for Papers
Forum
Tags
Planet
Users
Log In
Sign Up
About
Limit : all time
all time
today
this week
this month
this year
119 results • Page
3 of 3
Sort: Rank
Rank
Views
Votes
Replies
0
votes
0
replies
141
views
Job:
Samskrit Promotion Foundation requires experts for the following positions
jobs
grant
16 months ago by
bandhu
430
1
vote
0
replies
188
views
News:
[CFP] The 19th World Sanskrit Conference, Kathmandu, Nepal
cfp
16 months ago by
bandhu
430
0
votes
0
replies
162
views
News:
Workshop on Ganitaśāstra: Ancient Indian Mathematical Traditions, Contributions, and their Modern Relevance
workshop
iks
16 months ago by
bandhu
430
0
votes
0
replies
131
views
प्रकृतिभावः सन्धिः उत न?
व्याकरणम्
16 months ago by
bandhu
430
0
votes
0
replies
187
views
News:
Workshop on "Traditional Knowledge - Intellectual Property & People's Rights" (Online Mode)
event
iks
news
workshop
16 months ago by
bandhu
430
4
votes
1
reply
216
views
वाग्मी इति एकगकारघटितः शब्दोऽपि साधुः किम्
साधुता
व्याकरणम्
updated 17 months ago by
Sanskrit
▴ 540 • written 17 months ago by
bandhu
430
1
vote
1
reply
219
views
तनादिकृञ्भ्य उः इत्यत्र पृथक्तया कृञः ग्रहणं किमर्थम्?
व्याकरणम्
updated 17 months ago by
Sanskrit
▴ 540 • written 17 months ago by
bandhu
430
4
votes
3
replies
436
views
विद्वान् इव आचरति। किं रूपम्?
व्याकरणम्
रूपसिद्धिः
17 months ago by
bandhu
430
0
votes
0
replies
197
views
News:
[CFP] Conference On Jain Traditions
cfp
17 months ago by
bandhu
430
3
votes
1
reply
327
views
कनीयः इति पदस्य लिङ्गं किम्?
व्याकरणम्
लिङ्गम्
17 months ago by
bandhu
430
0
votes
1
reply
173
views
यदा विभाषा न प्रवर्तते तदा अन्यपक्षे उत्सर्गसूत्रेणैव प्रत्ययविधानं वा?
व्याकरणम्
17 months ago by
bandhu
430
0
votes
0
replies
125
views
गुणवचनं गुणवाचकम् - इत्युभयोः भेदः कः?
व्याकरणम्
17 months ago by
bandhu
430
2
votes
2
replies
256
views
लिखनम् इति पदं साधु वा?
साधुता
व्याकरणम्
17 months ago by
bandhu
430
0
votes
0
replies
123
views
एचोऽयवायावः इत्यत्र यकारवकारयोः हलन्त्यमिति सूत्रेण इत् संज्ञा कुतो न?
व्याकरणम्
17 months ago by
bandhu
430
0
votes
0
replies
121
views
अकारः उच्चारणार्थः चेत् हलन्त्यम् इति प्रवर्तते वा?
व्याकरणम्
17 months ago by
bandhu
430
2
votes
1
reply
322
views
अधिगीष्महि इत्यस्य रूपसिद्धिः कुतः?
व्याकरणम्
17 months ago by
bandhu
430
2
votes
1
reply
315
views
आचार्यस्य पत्नी
साधुता
व्याकरणम्
17 months ago by
bandhu
430
2
votes
1
reply
157
views
अपि विश्वस्मिन् विश्वे इति प्रयोगः साधुत्वं भजते?
साधुता
व्याकरणम्
17 months ago by
bandhu
430
3
votes
1
reply
194
views
प्रत्येकस्य इति प्रयोगः साधुः उत न?
साधुता
व्याकरणम्
17 months ago by
bandhu
430
119 results • Page
3 of 3
Recent Votes
Answer: अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
Answer: अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
Answer: वचन्ति इति रूपम्
Answer: अपि प्रत्ययः आदेशः आगमो वा भवति?
Answer: ऋतम् इत्यत्र णत्वं कुतो न?
Comment: [CFP] All India Oriental Conference
[CFP] All India Oriental Conference 2024
Recent Locations •
All
Recent Awards •
All
Scholar
to
Sanskrit
▴ 540
Scholar
to
bandhu
430
Scholar
to
Prathibha
▴ 80
Recent Replies
Answer: अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
by
Sanskrit
▴ 540
[द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः॥ ६।४।४७॥][1] इत्यनेन अष्टन्-प्रातिपदिकस्याऽन्त्यस्वरस्य आकारादेशः। [1]: https://ashtadhyayi.com/sutraani/6…
Answer: स्नपयति or स्नापयति
by
bandhu
430
**ग्लास्नावनुवमां च** इत्यनेन मित्त्वं भवति। अतः स्नपयति स्नापयति इति उभयं साधु। अनुपसर्गादेव इति अवधेयम्। ![snapayati][1] OCR Text: बालमनो…
Answer: अहमः इति कथं रूपम्?
by
bandhu
430
"**अहमिति शब्दान्तरमहंकारे** वर्तते।" इति काशिका (https://ashtadhyayi.com/sutraani/5/2/140) अहम् इति भिन्नमेव अव्ययमिति परिगण्यते।
Answer: अहमः इति कथं रूपम्?
by
bandhu
430
OCR: https://archive.org/details/dli.ernet.495755/page/n191/mode/2up?view=theater तत्र युक्तिमाह । आरूढशक्तेरिति । आरूढशक्तेरहमो विनाशः …
Comment: अहमः इति कथं रूपम्?
by
bandhu
430
अहमः **अहंकारस्य** इति व्याख्यानेषु (h/t @sanskrit_hitaay) - https://archive.org/details/in.ernet.dli.2015.362404/page/n159/mode/2up - https:…
Answer: मुख्यमित्यर्थे प्रधानशब्दस्य लिङ्गम्
by
bandhu
430
फले प्रधानं व्यापारः इति भूषणसारे अपि नपुंसकलिङ्गप्रयोगः अतः स एव साधीयान्
Answer: वचन्ति इति रूपम्
by
bandhu
430
नहि वचिरन्तिपरः० इत्यत्र गणनिर्देशः नास्तीति हेतोः उभयोः निषेधः एव स्यात्। शिष्टप्रयोगेषु वचन्ति इति न दृश्यते इति हेतोः तद्रूपमेव त्याज्यम्। अन्यत्रापि व…
Answer: ऋतम् इत्यत्र णत्वं कुतो न?
by
bandhu
430
ऋकारे यद्यपि रेफांशः वर्तते परन्तु सः केवलं चतुर्थांशः अज्भक्तिरेव भागत्रयम् आवृणोति अतः अज्भक्तेः तृतीयः भागः व्यवधानं जनयति. चरितम् इत्यादौ…
Answer: [CFP] All India Oriental Conference
by
bandhu
430
OCR: भारतीयविद्वत्परिषत्, केन्द्रीयसंस्कृतविश्वविद्यालयः तथा पर्याय- पुत्तिगे - मठः इत्येतेन संस्थात्रयेण सम्भूय समायोज्यमानायां अस्यां सङ्गोष्ठ्यां राष्ट्रिया…
Comment: [CFP] All India Oriental Conference
by
bandhu
430
Updated! Submit abstracts now.
Comment: वार्तिकान्यपि सूत्रवत् शास्त्राणि
by
bandhu
430
- वार्तिकस्य छन्दोविषयत्वादिति हरदत्तः - न हि सूत्रकारो वार्तिककारवचनेनातिव्याप्तिनिवारणं मन्यत इति भावः। केवलं सङ्गृहीतम्
Answer: संज्ञापूर्वको विधिरनित्यः
by
bandhu
430
सूत्रेषु यदि गुणवृद्ध्यादिसंज्ञाः प्रयुज्य विधिः कृतः तर्हि सः अनित्यः अन्यत्र उदाहरणमस्ति ओर्गुणः इति सूत्रे ओरोत् इति वक्तव्ये गुणपदं प्रयुक्तम् अनित्यत्वज्…
Comment: "समचीकथत्" रूपस्य साधुता
by
bandhu
430
पाणिनीये अपि अचकथत् इत्येव मानकमिति मन्ये यद्यपि अचीकथत् इत्यपि बहुभिः अङ्गीक्रियते अत एव किल क्षीरतरङ्गिण्यामपि प्रकृत्यन्तरमन्वेष्यमिति उक्तम् काशिकायाम…
Answer: "समचीकथत्" रूपस्य साधुता
by
Sanskrit
▴ 540
लुङ्लकारे प्रथमपुरुषैकवचने रूपमेतत् सम्-पूर्वकस्य कथ-धातोरन्यदीयमतेन। विस्तरः - समचकथद् इति न मानकं रूपं पाणिनीये। कारणं तु - दीर्घो लघोः॥७।४।९…
Answer: अपि प्रत्ययः आदेशः आगमो वा भवति?
by
Sanskrit
▴ 540
हैमे व्याकरणे तावत् > अनन्तः पञ्चम्याः प्रत्ययः॥१।१।३८॥ वृत्तिः - पञ्चम्यर्थाद् विहितः प्रत्ययसंज्ञः स्यात्। शब्दानुशासने यत् पञ्चम्या विभक्त्या निर्दिष्ट…
Traffic: 20 users visited in the last hour
Content
Users
Tags
Badges
Help
About
Access
RSS
Use of this site constitutes acceptance of our
User Agreement and Privacy Policy
.