Latest
Open
Jobs
Call for Papers
Forum
Tags
About
Community
Planet
New Post
Log In
Latest
Open
News
Jobs
Call for Papers
Forum
Tags
Planet
Users
Log In
Sign Up
About
Limit : all time
all time
today
this week
this month
this year
126 results • Page
3 of 3
Sort: Rank
Rank
Views
Votes
Replies
1
vote
2
replies
409
views
नमः इत्ययं शब्दः अव्ययमिति कोशेषु अभिहितम् । तर्हि नमांसि इति प्रयोगः कथम्?
व्याकरणम्
21 months ago by
bandhu
440
1
vote
1
reply
329
views
Forum:
यौगिकम् इति पदम्
व्याकरणम्
तद्धितम्
यौगिकम्
updated 22 months ago by
bandhu
440 • written 22 months ago by
Sanskrit
▴ 540
3
votes
5
replies
451
views
कमलस्य पुंसि साधुता
साधुता
लिङ्गम्
नैषधीयम्
updated 22 months ago by
bandhu
440 • written 22 months ago by
Sanskrit
▴ 540
3
votes
2
replies
331
views
तेजःकाय-तेजस्काययोः कतरत् साधु?
व्याकरणम्
updated 22 months ago by
bandhu
440 • written 22 months ago by
Sanskrit
▴ 540
0
votes
0
replies
341
views
News:
Ten days workshop on "Natyashastra" on 05 December 2023 to 14 December 2023 at Campus of Central Sanskrit University, Bhopal
workshop
event
22 months ago by
bandhu
440
1
vote
1
reply
256
views
पाठयितवान् इति साधुः वा?
व्याकरणम्
साधुता
22 months ago by
bandhu
440
3
votes
2
replies
783
views
कर्तित्वा / कर्तयित्वा -- क्त्वान्तरूपाणि कथम्?
व्याकरणम्
साधुता
22 months ago by
bandhu
440
0
votes
0
replies
216
views
Job:
Samskrit Promotion Foundation requires experts for the following positions
jobs
grant
22 months ago by
bandhu
440
1
vote
0
replies
263
views
News:
[CFP] The 19th World Sanskrit Conference, Kathmandu, Nepal
cfp
22 months ago by
bandhu
440
0
votes
0
replies
285
views
News:
Workshop on Ganitaśāstra: Ancient Indian Mathematical Traditions, Contributions, and their Modern Relevance
workshop
iks
22 months ago by
bandhu
440
0
votes
0
replies
192
views
प्रकृतिभावः सन्धिः उत न?
व्याकरणम्
22 months ago by
bandhu
440
0
votes
0
replies
270
views
News:
Workshop on "Traditional Knowledge - Intellectual Property & People's Rights" (Online Mode)
event
iks
news
workshop
22 months ago by
bandhu
440
4
votes
1
reply
310
views
वाग्मी इति एकगकारघटितः शब्दोऽपि साधुः किम्
साधुता
व्याकरणम्
updated 22 months ago by
Sanskrit
▴ 540 • written 22 months ago by
bandhu
440
1
vote
1
reply
294
views
तनादिकृञ्भ्य उः इत्यत्र पृथक्तया कृञः ग्रहणं किमर्थम्?
व्याकरणम्
updated 22 months ago by
Sanskrit
▴ 540 • written 22 months ago by
bandhu
440
4
votes
3
replies
541
views
विद्वान् इव आचरति। किं रूपम्?
व्याकरणम्
रूपसिद्धिः
22 months ago by
bandhu
440
0
votes
0
replies
271
views
News:
[CFP] Conference On Jain Traditions
cfp
22 months ago by
bandhu
440
3
votes
1
reply
453
views
कनीयः इति पदस्य लिङ्गं किम्?
व्याकरणम्
लिङ्गम्
22 months ago by
bandhu
440
0
votes
1
reply
248
views
यदा विभाषा न प्रवर्तते तदा अन्यपक्षे उत्सर्गसूत्रेणैव प्रत्ययविधानं वा?
व्याकरणम्
22 months ago by
bandhu
440
0
votes
0
replies
179
views
गुणवचनं गुणवाचकम् - इत्युभयोः भेदः कः?
व्याकरणम्
22 months ago by
bandhu
440
2
votes
2
replies
329
views
लिखनम् इति पदं साधु वा?
साधुता
व्याकरणम्
22 months ago by
bandhu
440
0
votes
0
replies
199
views
एचोऽयवायावः इत्यत्र यकारवकारयोः हलन्त्यमिति सूत्रेण इत् संज्ञा कुतो न?
व्याकरणम्
22 months ago by
bandhu
440
0
votes
0
replies
170
views
अकारः उच्चारणार्थः चेत् हलन्त्यम् इति प्रवर्तते वा?
व्याकरणम्
22 months ago by
bandhu
440
2
votes
1
reply
465
views
अधिगीष्महि इत्यस्य रूपसिद्धिः कुतः?
व्याकरणम्
22 months ago by
bandhu
440
2
votes
1
reply
502
views
आचार्यस्य पत्नी
साधुता
व्याकरणम्
22 months ago by
bandhu
440
2
votes
1
reply
224
views
अपि विश्वस्मिन् विश्वे इति प्रयोगः साधुत्वं भजते?
साधुता
व्याकरणम्
22 months ago by
bandhu
440
3
votes
1
reply
277
views
प्रत्येकस्य इति प्रयोगः साधुः उत न?
साधुता
व्याकरणम्
22 months ago by
bandhu
440
126 results • Page
3 of 3
Recent Votes
Answer: कल्पनं कल्पना इत्यनयोः अर्थभेदः वर्तते किम्?
Answer: अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
Answer: अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
Answer: वचन्ति इति रूपम्
Answer: अपि प्रत्ययः आदेशः आगमो वा भवति?
Answer: ऋतम् इत्यत्र णत्वं कुतो न?
Comment: [CFP] All India Oriental Conference
Recent Locations •
All
Recent Awards •
All
Scholar
to
Sanskrit
▴ 540
Scholar
to
bandhu
440
Scholar
to
Prathibha
▴ 80
Recent Replies
Answer: गोपयति vs. गोपायति
by
bandhu
440
## गोपयति / गोपायति **गुपूँ (रक्षणे)** इति भ्वादिगणस्य धातोः नित्यम् आदौ “आय” इति प्रत्ययः विधीयते, तदनन्तरं तस्य तिङन्तरूपाणि भवन्ति । - गुप् +…
Answer: कल्पनं कल्पना इत्यनयोः अर्थभेदः वर्तते किम्?
by
bandhu
440
कल्पनमित्यत्र **ल्युट्** प्रत्ययः, कल्पना इत्यत्र भावे **युच्**. युचः विधानार्थं णिच् अपेक्षितः। यदि स्वार्थे णिच् क्रियते तर्हि समानार्थः भवति। प्रेरणार्थे णि…
Answer: अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
by
Sanskrit
▴ 540
[द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः॥ ६।४।४७॥][1] इत्यनेन अष्टन्-प्रातिपदिकस्याऽन्त्यस्वरस्य आकारादेशः। [1]: https://ashtadhyayi.com/sutraani/6…
Answer: स्नपयति or स्नापयति
by
bandhu
440
**ग्लास्नावनुवमां च** इत्यनेन मित्त्वं भवति। अतः स्नपयति स्नापयति इति उभयं साधु। अनुपसर्गादेव इति अवधेयम्। ![snapayati][1] OCR Text: बालमनो…
Answer: अहमः इति कथं रूपम्?
by
bandhu
440
"**अहमिति शब्दान्तरमहंकारे** वर्तते।" इति काशिका (https://ashtadhyayi.com/sutraani/5/2/140) अहम् इति भिन्नमेव अव्ययमिति परिगण्यते।
Answer: अहमः इति कथं रूपम्?
by
bandhu
440
OCR: https://archive.org/details/dli.ernet.495755/page/n191/mode/2up?view=theater तत्र युक्तिमाह । आरूढशक्तेरिति । आरूढशक्तेरहमो विनाशः …
Comment: अहमः इति कथं रूपम्?
by
bandhu
440
अहमः **अहंकारस्य** इति व्याख्यानेषु (h/t @sanskrit_hitaay) - https://archive.org/details/in.ernet.dli.2015.362404/page/n159/mode/2up - https:…
Answer: मुख्यमित्यर्थे प्रधानशब्दस्य लिङ्गम्
by
bandhu
440
फले प्रधानं व्यापारः इति भूषणसारे अपि नपुंसकलिङ्गप्रयोगः अतः स एव साधीयान्
Answer: वचन्ति इति रूपम्
by
bandhu
440
नहि वचिरन्तिपरः० इत्यत्र गणनिर्देशः नास्तीति हेतोः उभयोः निषेधः एव स्यात्। शिष्टप्रयोगेषु वचन्ति इति न दृश्यते इति हेतोः तद्रूपमेव त्याज्यम्। अन्यत्रापि व…
Answer: ऋतम् इत्यत्र णत्वं कुतो न?
by
bandhu
440
ऋकारे यद्यपि रेफांशः वर्तते परन्तु सः केवलं चतुर्थांशः अज्भक्तिरेव भागत्रयम् आवृणोति अतः अज्भक्तेः तृतीयः भागः व्यवधानं जनयति. चरितम् इत्यादौ…
Answer: [CFP] All India Oriental Conference
by
bandhu
440
OCR: भारतीयविद्वत्परिषत्, केन्द्रीयसंस्कृतविश्वविद्यालयः तथा पर्याय- पुत्तिगे - मठः इत्येतेन संस्थात्रयेण सम्भूय समायोज्यमानायां अस्यां सङ्गोष्ठ्यां राष्ट्रिया…
Comment: [CFP] All India Oriental Conference
by
bandhu
440
Updated! Submit abstracts now.
Comment: वार्तिकान्यपि सूत्रवत् शास्त्राणि
by
bandhu
440
- वार्तिकस्य छन्दोविषयत्वादिति हरदत्तः - न हि सूत्रकारो वार्तिककारवचनेनातिव्याप्तिनिवारणं मन्यत इति भावः। केवलं सङ्गृहीतम्
Answer: संज्ञापूर्वको विधिरनित्यः
by
bandhu
440
सूत्रेषु यदि गुणवृद्ध्यादिसंज्ञाः प्रयुज्य विधिः कृतः तर्हि सः अनित्यः अन्यत्र उदाहरणमस्ति ओर्गुणः इति सूत्रे ओरोत् इति वक्तव्ये गुणपदं प्रयुक्तम् अनित्यत्वज्…
Comment: "समचीकथत्" रूपस्य साधुता
by
bandhu
440
पाणिनीये अपि अचकथत् इत्येव मानकमिति मन्ये यद्यपि अचीकथत् इत्यपि बहुभिः अङ्गीक्रियते अत एव किल क्षीरतरङ्गिण्यामपि प्रकृत्यन्तरमन्वेष्यमिति उक्तम् काशिकायाम…
Traffic: 5 users visited in the last hour
Content
Users
Tags
Badges
Help
About
Access
RSS
Use of this site constitutes acceptance of our
User Agreement and Privacy Policy
.