Latest
Open
Jobs
Call for Papers
Forum
Tags
About
Community
Planet
New Post
Log In
Latest
Open
News
Jobs
Call for Papers
Forum
Tags
Planet
Users
Log In
Sign Up
About
Limit : all time
all time
today
this week
this month
this year
50 results • Page
1 of 1
Sort: Rank
Rank
Views
Votes
Replies
Showing top results for tag:
व्याकरणम्
•
reset
0
votes
1
reply
178
views
गोपयति vs. गोपायति
व्याकरणम्
3 months ago by
bandhu
440
1
vote
1
reply
283
views
कल्पनं कल्पना इत्यनयोः अर्थभेदः वर्तते किम्?
व्याकरणम्
4 months ago by
bandhu
440
0
votes
0
replies
196
views
दैतेयः इति रूपसिद्धिः कथम्?
व्याकरणम्
5 months ago by
bandhu
440
2
votes
1
reply
307
views
अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
व्याकरणम्
updated 6 months ago by
Sanskrit
▴ 540 • written 6 months ago by
bandhu
440
0
votes
1
reply
328
views
स्नपयति or स्नापयति
साधुता
व्याकरणम्
updated 8 months ago by
bandhu
440 • written 8 months ago by
Sanskrit
▴ 540
0
votes
0
replies
315
views
लुञ्चा इति साधुपदं किम् ?
व्युत्पत्तिः
व्याकरणम्
9 months ago by
MANOJ
• 0
0
votes
3
replies
640
views
अहमः इति कथं रूपम्?
व्युत्पत्तिः
व्याकरणम्
12 months ago by
bandhu
440
0
votes
0
replies
224
views
उपमानोपमेययोः समानविभक्तिकत्वं केन नियमेन?
व्याकरणम्
12 months ago by
bandhu
440
0
votes
1
reply
430
views
मुख्यमित्यर्थे प्रधानशब्दस्य लिङ्गम्
साधुता
व्याकरणम्
प्रयोगः
12 months ago by
bandhu
440
1
vote
2
replies
623
views
वचन्ति इति रूपम्
साधुता
व्याकरणम्
updated 12 months ago by
Admin User
0 • written 16 months ago by
bandhu
440
1
vote
1
reply
412
views
ऋतम् इत्यत्र णत्वं कुतो न?
व्याकरणम्
12 months ago by
bandhu
440
0
votes
1
reply
419
views
वार्तिकान्यपि सूत्रवत् शास्त्राणि
व्याकरणम्
13 months ago by
bandhu
440
0
votes
1
reply
489
views
Tutorial:
संज्ञापूर्वको विधिरनित्यः
व्याकरणम्
परिभाषा
13 months ago by
bandhu
440
4
votes
4
replies
609
views
अपि प्रत्ययः आदेशः आगमो वा भवति?
व्याकरणम्
14 months ago by
bandhu
440
0
votes
0
replies
313
views
Tutorial:
एकदेशविकारे हि नित्यत्वं नोपपद्यते
व्याकरणम्
14 months ago by
bandhu
440
1
vote
2
replies
399
views
शास्त्रवित् इत्यस्य लिङ्गत्रये किं रूपम्?
साधुता
व्याकरणम्
14 months ago by
bandhu
440
2
votes
1
reply
438
views
धीमहि इति पदस्य व्युत्पत्तिः कथम्?
व्युत्पत्तिः
व्याकरणम्
15 months ago by
bandhu
440
0
votes
0
replies
301
views
Forum:
द्विगुसमासे पात्रादिगणः ।
पात्रादिगणः
समासः
द्विगुः
व्याकरणम्
15 months ago by
Bharath
▴ 30
0
votes
0
replies
309
views
कण्ड्वादिगतस्य असू-धातोः कथम् "अस्यति" इति रूपम्?
व्याकरणम्
कण्ड्वादि
यक्
16 months ago by
Sanskrit
▴ 540
4
votes
4
replies
607
views
द्विकर्मकाणां णिचि प्रयोगः
धातुः
प्रयोगः
द्विकर्मकः
व्याकरणम्
णिच्
18 months ago by
Bharath
▴ 30
3
votes
1
reply
497
views
शिशुपालवधम् 1.65
व्याकरणम्
छन्दः
कविकौस्तुभः
शिशिपालवधम्
19 months ago by
Sanskrit
▴ 540
2
votes
0
replies
266
views
Forum:
How to identify an अकर्मक root without looking up?
व्याकरणम्
अकर्मक
19 months ago by
Sanskrit
▴ 540
3
votes
1
reply
252
views
विक्रामतेः पदम्
मञ्जूषा
व्याकरणम्
परस्मैपदम्
19 months ago by
Sanskrit
▴ 540
0
votes
0
replies
222
views
पूर्वपदात् संज्ञायामगः अत्र संशयः
व्याकरणम्
20 months ago by
bandhu
440
2
votes
1
reply
300
views
प्रदत्तम् vs प्रत्तम्
साधुता
व्याकरणम्
20 months ago by
bandhu
440
2
votes
1
reply
339
views
सम्राट् + नयति इत्यस्य सन्धिसाधुत्वम्
वार्तिकम्
सन्धिः
साधुता
व्याकरणम्
अनुनासिकसन्धिः
updated 20 months ago by
bandhu
440 • written 20 months ago by
Bharath
▴ 30
2
votes
1
reply
414
views
प्रज्वलयति vs प्रज्वालयति
साधुता
व्याकरणम्
updated 20 months ago by
Sanskrit
▴ 540 • written 21 months ago by
bandhu
440
1
vote
1
reply
437
views
यदि-चेत् प्रयोगः
साधुता
व्याकरणम्
21 months ago by
bandhu
440
1
vote
1
reply
399
views
निर्माय vs निर्मीय
साधुता
व्याकरणम्
21 months ago by
bandhu
440
0
votes
0
replies
205
views
इको यणचि, झलां जशोऽन्ते - प्रत्याहारस्य वचनम्
व्याकरणम्
21 months ago by
bandhu
440
0
votes
4
replies
648
views
एतत् मम मित्रम् vs एषः मम मित्रम्
साधुता
व्याकरणम्
21 months ago by
bandhu
440
3
votes
2
replies
548
views
आश्रियते उत आश्रीयते । कः साधीयान् प्रयोगः?
व्याकरणम्
साधुता
updated 21 months ago by
Prathibha
▴ 80 • written 22 months ago by
bandhu
440
0
votes
0
replies
257
views
यत् पच्यते सः पाकः
साधुता
व्याकरणम्
21 months ago by
bandhu
440
6
votes
4
replies
683
views
उत्तरितम् इति प्रयोगः
साधुता
व्याकरणम्
21 months ago by
bandhu
440
1
vote
1
reply
304
views
प्रप्रथमम् इति प्रयोगः
साधुता
व्याकरणम्
21 months ago by
bandhu
440
0
votes
0
replies
229
views
Forum:
अनन्वितार्थोपि अपशब्दः वा?
व्याकरणम्
21 months ago by
bandhu
440
3
votes
2
replies
368
views
पृच्छकः vs प्रच्छकः
साधुता
व्याकरणम्
21 months ago by
bandhu
440
0
votes
0
replies
217
views
प्रातिपदिकम् इति पदस्य व्युत्पत्तिः
व्याकरणम्
21 months ago by
bandhu
440
6
votes
5
replies
923
views
द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकम् अभिसम्बध्यते ।
व्याकरणम्
21 months ago by
bandhu
440
2
votes
1
reply
262
views
पाघ्राध्मा० अत्र अकारसहितः पिबादेशः इति कुतः निर्णीतम्?
व्याकरणम्
updated 21 months ago by
Sanskrit
▴ 540 • written 22 months ago by
bandhu
440
3
votes
2
replies
412
views
How is प्रकटितं correct form?
व्याकरणम्
तद्धितम्
updated 21 months ago by
bandhu
440 • written 21 months ago by
Sanskrit
▴ 540
3
votes
2
replies
959
views
Convention for usage of "ऽ (avagraha)"
शिष्टत्वम्
व्याकरणम्
convention
updated 21 months ago by
bandhu
440 • written 21 months ago by
Sanskrit
▴ 540
2
votes
1
reply
280
views
न क्त्वा सेट् इत्यत्र सेटः ग्रहणं किमर्थम् ?
व्याकरणम्
21 months ago by
bandhu
440
1
vote
6
replies
502
views
चित्रकारः कर्मकारः इत्यादयः शब्दाः साधवः उत न?
साधुता
व्याकरणम्
updated 21 months ago by
TAPAS
▴ 40 • written 22 months ago by
bandhu
440
5
votes
2
replies
585
views
मूषकः मूषिकः कतरत् प्रयोक्तव्यम्?
व्याकरणम्
साधुता
updated 21 months ago by
Prathibha
▴ 80 • written 21 months ago by
bandhu
440
1
vote
0
replies
264
views
Usage of sam+car in ātmanepada without instrumental (3rd case)?
व्याकरणम्
संचर्
आत्मनेपदम्
21 months ago by
Sanskrit
▴ 540
4
votes
4
replies
505
views
नर्तिका नर्तकी इत्येतयोः भेदः?
व्याकरणम्
updated 21 months ago by
Prathibha
▴ 80 • written 22 months ago by
bandhu
440
3
votes
1
reply
321
views
सङ्गमय्य इत्यत्र णिचः लोपः भवेत् किल?
व्याकरणम्
21 months ago by
bandhu
440
1
vote
2
replies
409
views
नमः इत्ययं शब्दः अव्ययमिति कोशेषु अभिहितम् । तर्हि नमांसि इति प्रयोगः कथम्?
व्याकरणम्
21 months ago by
bandhu
440
1
vote
1
reply
328
views
Forum:
यौगिकम् इति पदम्
व्याकरणम्
तद्धितम्
यौगिकम्
updated 22 months ago by
bandhu
440 • written 22 months ago by
Sanskrit
▴ 540
50 results • Page
1 of 1
Recent Votes
Answer: कल्पनं कल्पना इत्यनयोः अर्थभेदः वर्तते किम्?
Answer: अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
Answer: अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
Answer: वचन्ति इति रूपम्
Answer: अपि प्रत्ययः आदेशः आगमो वा भवति?
Answer: ऋतम् इत्यत्र णत्वं कुतो न?
Comment: [CFP] All India Oriental Conference
Recent Locations •
All
Recent Awards •
All
Scholar
to
Sanskrit
▴ 540
Scholar
to
bandhu
440
Scholar
to
Prathibha
▴ 80
Recent Replies
Answer: गोपयति vs. गोपायति
by
bandhu
440
## गोपयति / गोपायति **गुपूँ (रक्षणे)** इति भ्वादिगणस्य धातोः नित्यम् आदौ “आय” इति प्रत्ययः विधीयते, तदनन्तरं तस्य तिङन्तरूपाणि भवन्ति । - गुप् +…
Answer: कल्पनं कल्पना इत्यनयोः अर्थभेदः वर्तते किम्?
by
bandhu
440
कल्पनमित्यत्र **ल्युट्** प्रत्ययः, कल्पना इत्यत्र भावे **युच्**. युचः विधानार्थं णिच् अपेक्षितः। यदि स्वार्थे णिच् क्रियते तर्हि समानार्थः भवति। प्रेरणार्थे णि…
Answer: अष्टाविंशतिः इत्यत्र दीर्घः कथम्?
by
Sanskrit
▴ 540
[द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः॥ ६।४।४७॥][1] इत्यनेन अष्टन्-प्रातिपदिकस्याऽन्त्यस्वरस्य आकारादेशः। [1]: https://ashtadhyayi.com/sutraani/6…
Answer: स्नपयति or स्नापयति
by
bandhu
440
**ग्लास्नावनुवमां च** इत्यनेन मित्त्वं भवति। अतः स्नपयति स्नापयति इति उभयं साधु। अनुपसर्गादेव इति अवधेयम्। ![snapayati][1] OCR Text: बालमनो…
Answer: अहमः इति कथं रूपम्?
by
bandhu
440
"**अहमिति शब्दान्तरमहंकारे** वर्तते।" इति काशिका (https://ashtadhyayi.com/sutraani/5/2/140) अहम् इति भिन्नमेव अव्ययमिति परिगण्यते।
Answer: अहमः इति कथं रूपम्?
by
bandhu
440
OCR: https://archive.org/details/dli.ernet.495755/page/n191/mode/2up?view=theater तत्र युक्तिमाह । आरूढशक्तेरिति । आरूढशक्तेरहमो विनाशः …
Comment: अहमः इति कथं रूपम्?
by
bandhu
440
अहमः **अहंकारस्य** इति व्याख्यानेषु (h/t @sanskrit_hitaay) - https://archive.org/details/in.ernet.dli.2015.362404/page/n159/mode/2up - https:…
Answer: मुख्यमित्यर्थे प्रधानशब्दस्य लिङ्गम्
by
bandhu
440
फले प्रधानं व्यापारः इति भूषणसारे अपि नपुंसकलिङ्गप्रयोगः अतः स एव साधीयान्
Answer: वचन्ति इति रूपम्
by
bandhu
440
नहि वचिरन्तिपरः० इत्यत्र गणनिर्देशः नास्तीति हेतोः उभयोः निषेधः एव स्यात्। शिष्टप्रयोगेषु वचन्ति इति न दृश्यते इति हेतोः तद्रूपमेव त्याज्यम्। अन्यत्रापि व…
Answer: ऋतम् इत्यत्र णत्वं कुतो न?
by
bandhu
440
ऋकारे यद्यपि रेफांशः वर्तते परन्तु सः केवलं चतुर्थांशः अज्भक्तिरेव भागत्रयम् आवृणोति अतः अज्भक्तेः तृतीयः भागः व्यवधानं जनयति. चरितम् इत्यादौ…
Answer: [CFP] All India Oriental Conference
by
bandhu
440
OCR: भारतीयविद्वत्परिषत्, केन्द्रीयसंस्कृतविश्वविद्यालयः तथा पर्याय- पुत्तिगे - मठः इत्येतेन संस्थात्रयेण सम्भूय समायोज्यमानायां अस्यां सङ्गोष्ठ्यां राष्ट्रिया…
Comment: [CFP] All India Oriental Conference
by
bandhu
440
Updated! Submit abstracts now.
Comment: वार्तिकान्यपि सूत्रवत् शास्त्राणि
by
bandhu
440
- वार्तिकस्य छन्दोविषयत्वादिति हरदत्तः - न हि सूत्रकारो वार्तिककारवचनेनातिव्याप्तिनिवारणं मन्यत इति भावः। केवलं सङ्गृहीतम्
Answer: संज्ञापूर्वको विधिरनित्यः
by
bandhu
440
सूत्रेषु यदि गुणवृद्ध्यादिसंज्ञाः प्रयुज्य विधिः कृतः तर्हि सः अनित्यः अन्यत्र उदाहरणमस्ति ओर्गुणः इति सूत्रे ओरोत् इति वक्तव्ये गुणपदं प्रयुक्तम् अनित्यत्वज्…
Comment: "समचीकथत्" रूपस्य साधुता
by
bandhu
440
पाणिनीये अपि अचकथत् इत्येव मानकमिति मन्ये यद्यपि अचीकथत् इत्यपि बहुभिः अङ्गीक्रियते अत एव किल क्षीरतरङ्गिण्यामपि प्रकृत्यन्तरमन्वेष्यमिति उक्तम् काशिकायाम…
Traffic: 11 users visited in the last hour
Content
Users
Tags
Badges
Help
About
Access
RSS
Use of this site constitutes acceptance of our
User Agreement and Privacy Policy
.